Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 211
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्यक्त्व कौमुद्यां . भरतक्षेत्रे वच्छ वत्स ) देशे कौशाम्बी पुरी । राजाजितञ्जयः। तस्य राज्ञी सुप्रभा । मंत्री सोमशर्मा । तस्य भार्या सोमा । स मंत्री सोमशर्मा सर्वदा कुपात्रविषये रतः । ___ तस्मिन्नेव नगरे समाधिगुप्तभट्टारक आगतः । तन्नगरबाह्यस्थितोपवनमध्ये मासोपवासप्रतिज्ञा गृहीता तेन । तदागमनमात्रेण तद्वनं सशोमं सञ्जातं । यथा हि “शुष्काशोककदम्बचूतबकुलाः खजूरकादिद्रुमाः जाताः पुष्पफलप्रपल्लवयुताः शाखोपशाखाचिताः । शुष्काब्जा जलवापिका प्रभृतयो जाताः पयःपूरिताः क्रीडन्त्येव सुराजहंसशिखिनश्चक्रुः स्वरं कोकिला:॥" पुनश्च "जातीचम्पकपारिजातकजपासत्केतकीमल्लिकाः पग्निन्या सहिताः क्षणांदिकसिताः प्रापुर्दिरेफास्ततः । कुर्वन्तो मधुरं स्वरं सुलालतं तद्धमाघायते गायन्ते विहगाः परस्परपरे भातीदृशं तद्दनम्॥" स तपस्वीहविधः । तद्यथा" देहे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता चारित्रोज्वलता महोपशमता संसारनिर्वेदता। अन्तरबाह्यपरिग्रहत्यजनतां धर्मशता साधुता साधोः साधुजनस्य लक्षणमिदं संसारविच्छेदकम् ॥" पुनः परिग्रहः For Private And Personal Use Only

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264