Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व-कौमुद्यां
अहं जैना । जिनधर्मो दयायुक्तः । जीवघातेन नरकादिदुःखं, जीवरक्षगेन स्वर्गादिसुखं भवति । अत एव सुखार्थिनां जीवघातो में करणीयः । तथा चोक्तम्
पापाहुःखं धर्मात्सुखमिति सर्वजनसुप्रसिद्धमिदम् ।
“ तस्माद्विहाय पापं चरतु सुखार्थी सदा धर्मम् " ततो राज्ञोग्रे पूर्ववृत्तान्तं समस्तमपि सोमया निरूपितं । ततः कुट्टिन्या घटस्थः सर्पो राजोग्रे दर्शितः । सोमया घटस्थं सर्प करे धृत्वा बाह्ये आकृष्टः । स सर्पः पुष्पहारो जातः लोकाग्रे दर्शितः, कुट्टिन्या गृहीतः सो जातः । एवं बहुवारं कृत्वा लोको विस्मयं गतः पुनः कुट्टिन्या भणितं सोमाया एतदेव दिव्यं, यदा मम पुत्री जीवयति तदा सोमा शुद्धा । नान्यथा । एतद्वचनं श्रुत्वा जिनस्तुति कृत्वा जिनं हृदये निधाय निजकरण कामलतायाः शरीरं स्पृष्टं तया, ततो निर्विषा जातोत्थिता च । तथा चोक्तम्
___“ विघ्नौघाः प्रलयं यान्ति शाकिनी भूतपनगाः।
विषं निर्विषतां यान्ति स्तूयमाने जिनेश्वरे ॥" कामलतां दृष्ट्वाऽभयदानं दत्वा राजा कुट्टिनी पृष्टा-किमेतन्ममाने सत्यं कथय । तयोक्त-हे देव, एतत्सर्वं मम चरित्रं, सोमा निर्दुष्टेयमिति पूर्ववृत्तान्तं समस्तमपि कुट्टिन्या राजाने निरूपितम् । इति धर्मप्रभावं निरीक्ष्य राज्ञा मनुष्यैः दैवैश्व सा सोमा पूजिता । अपरश्च देवैः पञ्चाश्चर्याणि कृतानि । ततो लोकैर्भणित,-महो, धर्मात्किं किं न
For Private And Personal Use Only

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264