Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थकथा । विश्वभूते, मुनिदत्ताहारदानफलं ममार्द्ध प्रयच्छ । मया बहु सुवर्णयज्ञफलार्द्ध दीयते । विश्वभूतिनामाणि-भो भूपते, दारिद्रयपीडितोपिसत्पुरुषो नीति परित्यज्यान्यथा करोति किं ? अत एव स्वर्गापवर्गसाधकमाहाराभयभैषजशास्त्रमिति दानचतुष्टयं द्रविणार्थं न विक्रीयते। .. ततो मुनिनाथसमीपे गत्वा राज्ञाऽभाणि-भो भगवन्, दानचतुष्टयं गृहिणा किमर्थं दीयते ? यतिनोक्तं हे देव, आहारदान देहस्थित्यर्थ दीयतेऽत एवाहारदानं मुख्यम् । येनाहारदानं दत्तं तेन सर्वाणि दानानि दत्तानि । तथा चोक्तम्--
" तुरगशतसहस्रं गोकुलं भूमिदानं
कनकरजतपावं मेदिनी सागरान्ता। सुरयुवतिसमानं कोटिकन्यापदानं
न हि भवति समानं अन्नदानात्पधानात् ॥" औषधदानमपि दातव्यं येन रोगविच्छित्तिर्भवति । तदौषधदानं रोगे विनाशे तपो जपं संयमं च करोति, पुनः कर्मक्षयं कृत्वा मोक्षं च गच्छति । तपस्विने तेन कारणेनौषधदानं दातव्यम् । तथा चोक्तम्---
" रोगिणो भेषजं देयं रोगो देहविनाशकः ।
देहनाशे कुतो ज्ञानं ज्ञानाभावे न निवृतिः॥" रेवतीश्राविकया श्रीवीरस्यौषधदानं दत्तम् । तेनौषधदानफलेन तीर्थकरनामकर्मोपार्जितमत एवौषधदानमपि दातव्यं । य एक जीवं रक्षति स सर्वदा निर्भयो भवति किं पुनः सर्वान् ।
For Private And Personal Use Only

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264