SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थकथा । विश्वभूते, मुनिदत्ताहारदानफलं ममार्द्ध प्रयच्छ । मया बहु सुवर्णयज्ञफलार्द्ध दीयते । विश्वभूतिनामाणि-भो भूपते, दारिद्रयपीडितोपिसत्पुरुषो नीति परित्यज्यान्यथा करोति किं ? अत एव स्वर्गापवर्गसाधकमाहाराभयभैषजशास्त्रमिति दानचतुष्टयं द्रविणार्थं न विक्रीयते। .. ततो मुनिनाथसमीपे गत्वा राज्ञाऽभाणि-भो भगवन्, दानचतुष्टयं गृहिणा किमर्थं दीयते ? यतिनोक्तं हे देव, आहारदान देहस्थित्यर्थ दीयतेऽत एवाहारदानं मुख्यम् । येनाहारदानं दत्तं तेन सर्वाणि दानानि दत्तानि । तथा चोक्तम्-- " तुरगशतसहस्रं गोकुलं भूमिदानं कनकरजतपावं मेदिनी सागरान्ता। सुरयुवतिसमानं कोटिकन्यापदानं न हि भवति समानं अन्नदानात्पधानात् ॥" औषधदानमपि दातव्यं येन रोगविच्छित्तिर्भवति । तदौषधदानं रोगे विनाशे तपो जपं संयमं च करोति, पुनः कर्मक्षयं कृत्वा मोक्षं च गच्छति । तपस्विने तेन कारणेनौषधदानं दातव्यम् । तथा चोक्तम्--- " रोगिणो भेषजं देयं रोगो देहविनाशकः । देहनाशे कुतो ज्ञानं ज्ञानाभावे न निवृतिः॥" रेवतीश्राविकया श्रीवीरस्यौषधदानं दत्तम् । तेनौषधदानफलेन तीर्थकरनामकर्मोपार्जितमत एवौषधदानमपि दातव्यं । य एक जीवं रक्षति स सर्वदा निर्भयो भवति किं पुनः सर्वान् । For Private And Personal Use Only
SR No.020628
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorTulsiram Kavyatirth, Udaylal Kasliwal
PublisherHindi Jain Sahityik Prasarak Karayalay
Publication Year
Total Pages264
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy