Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 228
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पंचमकथा | जितारिणोक्तं-रे मंत्रिन्, किमर्थं विभेषि ? मम खङ्गघातं सोढुं कः समर्थः । तथा चोक्तम् यतः Acharya Shri Kailassagarsuri Gyanmandir 77 " कोस्मिन् लोके शिरसि सहते यः पुमान् वज्रघातं कोस्तीदृग्यस्तरति जलधिं बाहुदण्डैरपारम् । कोस्त्यस्मिन्यो दहनशयने सेवते सौख्यनिद्रां ग्रासैर्ग्रासौर्गलति सततं कालकूटं च कोपि ॥ पुनमैत्रिणाऽसमसन्नाहसंयुक्तं परदलं दृष्ट्वा निरूपितं देव, बहुबल समागतं युद्धं न क्रियते । जितारिणोक्तं- मन्त्रिन्, 'सत्वेन सिद्धि - जयश्व न बहुसामग्र्या यदुक्तं ' । ततो भगदत्तेन दूतः प्रेषितः । दूतलक्षणं - I एतादृशो दूतः प्रस्थापितः । यदुक्तम्---- “ मेघावी वाक्पटुश्चैव परचित्तोपलक्षकः । धीरो यथोक्तवादी च एतद्दूतस्य लक्षणम् ॥ " 66 पुरा दूतः प्रकर्तव्यः पश्वाद् युद्धः प्रकाश्यते । दूतेन सबलं सैन्यं निर्बल ज्ञायते ध्रुवम् ॥ " तेन दूतेन जितारिराज्ञो गत्वोक्तं- हे राजन्, मुंडिकां प्रदाय भगदत्तनरेन्द्रस्य सुखेन राज्यं कुरु । अन्यथा नाशो भवति । ७५ " अनुचितकर्मारंभः स्वजनविरोधो बलीयसां स्पर्द्धा । प्रमदाजनविश्वासो मृत्योर्द्वाराणि चत्वारि ॥ " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264