Book Title: Samyaktva Kaumudi
Author(s): Tulsiram Kavyatirth, Udaylal Kasliwal
Publisher: Hindi Jain Sahityik Prasarak Karayalay

View full book text
Previous | Next

Page 210
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थकथा । ६७ wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmmmmmmmmm मवति । ततो भूभागेन राज्ञा, गुणपालेन, अन्यैश्च बहुभिर्जिनचन्द्रमष्टारकसमीपे तपो गृहीतं । केचन श्रावका जाताः, केचन भद्रपरिणामिनो जाताः । श्रीमत्यार्यकासमीपे राज्ञी भोगावती, गुणपाल-भार्या गुणवती, सोमा, अन्याश्च तपोऽगृह्णन्ति स्म । रुद्रदत्तवसुमित्राकामलतादिभिश्च श्रावकवतं गृहीतम् । चन्दनश्रिया भणितं-भो श्रेष्ठिन, एतत् सर्वमपि मया प्रत्यक्षेण दृष्टं । पश्चात् मम दृढतरं सम्यक्त्वं जातम् । ततः श्रेष्ठिनाऽभाणि-यत्त्वया दृष्टं तदहं श्रद्दाधामि, रोचे, इच्छामि च अन्याभिश्च तथैव भणितं । कुन्दलतया भाणतं-सर्वमसत्यमेतदृत्तान्तं । राज्ञा मंत्रिणा चौरेण श्रुत्वा खमनासे भाणत-महो, इयं पापिष्ठा चन्दनश्रीः प्रत्यक्षदृष्टां कथां कथमसत्यं वदति । प्रभातसमये गर्दभस्योपरि चटाप्य निर्घाटयामि । पुनरपि चौरेण मनसि भणितं-निन्दकस्वभावोयम् । तथा चोक्तम् " यो भाषते दोषमविद्यमानं सतां गुणानां ग्रहणे च मूकः। स पापभावस्यात्स विनिन्दकश्च यशोषधः प्राणवधाद्गगरीयान् ।।" इति तृतीयकथा। ४-सम्यक्त्वप्रासविष्णुश्रियः कथा । ततोहदासेन विष्णुश्रीः पृष्टा-भो भार्ये, सम्यक्त्वकारणं कथय ! सा कथयति For Private And Personal Use Only

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264