________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सम्यक्त्व कौमुद्यां
. भरतक्षेत्रे वच्छ वत्स ) देशे कौशाम्बी पुरी । राजाजितञ्जयः। तस्य राज्ञी सुप्रभा । मंत्री सोमशर्मा । तस्य भार्या सोमा । स मंत्री सोमशर्मा सर्वदा कुपात्रविषये रतः । ___ तस्मिन्नेव नगरे समाधिगुप्तभट्टारक आगतः । तन्नगरबाह्यस्थितोपवनमध्ये मासोपवासप्रतिज्ञा गृहीता तेन । तदागमनमात्रेण तद्वनं सशोमं सञ्जातं । यथा हि
“शुष्काशोककदम्बचूतबकुलाः खजूरकादिद्रुमाः
जाताः पुष्पफलप्रपल्लवयुताः शाखोपशाखाचिताः । शुष्काब्जा जलवापिका प्रभृतयो जाताः पयःपूरिताः
क्रीडन्त्येव सुराजहंसशिखिनश्चक्रुः स्वरं कोकिला:॥" पुनश्च
"जातीचम्पकपारिजातकजपासत्केतकीमल्लिकाः पग्निन्या सहिताः क्षणांदिकसिताः प्रापुर्दिरेफास्ततः । कुर्वन्तो मधुरं स्वरं सुलालतं तद्धमाघायते
गायन्ते विहगाः परस्परपरे भातीदृशं तद्दनम्॥" स तपस्वीहविधः । तद्यथा" देहे निर्ममता गुरौ विनयता नित्यं श्रुताभ्यासता
चारित्रोज्वलता महोपशमता संसारनिर्वेदता। अन्तरबाह्यपरिग्रहत्यजनतां धर्मशता साधुता
साधोः साधुजनस्य लक्षणमिदं संसारविच्छेदकम् ॥" पुनः परिग्रहः
For Private And Personal Use Only