Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता । काश्चनै राजतैस्ताम्रर्धन्यैः कलशैस्तथा ॥ १३ ॥ कोणकोणे तु विन्यस्तैल्शिवानरभूपितः । स्तम्भप्रमाणं वेदीना का लायनशेन च ॥ १४ ॥ एकेन द्वित्रिभिषिच्छायः सामलसारिकैः । स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥ १५ ॥ परमानेन वाभ्यज्य तान् विन्यस्येद् यथातथम् । देवताः पूजयित्वा तु ब्राह्मणान् स्वस्ति वाचयेत् ॥ १६ ॥ चतुर्विधमितीरितं यदिह वेदिकालक्षणं समग्रमपि वतेते मनसि यस्य तच्छिल्पिनः । स याति भुचि पूज्यतामबनिभोक्तुशनोति च श्रियं स्थपतिसंसदि स्फुरति चास्य शुभं यशः ।। १७ ॥ इति महाराजाधिराज श्रीभोजदेवविरचित मारणासनधारापरनाग्नि वास्तुशास्त्रे
वेदीलक्षणं ला सप्तमत्वारिंशोऽध्यायः ॥
अथ गृहदोपनिरूपणं नामानवारिंशोऽध्यायः ।
अतः परं गृहादीनामप्रशस्तसमुचितम् । क्रियते कथितं यस्मादेकत्र मुसलं भवेत् ॥ १॥ रक्षोम्बुनाथकीनाशमरुदहनदिकावा। मध्यप्लवा च भूव्योधिदारिद्यमरकावहा ।। २ ।। वहिलवा वहिभिये भतये दक्षिणपुवा । रुजे रक्षाप्लवा प्रत्यक्लवा धान्यधनच्छिदे ॥ ३ ।। कलहाय प्रवासाय रोगाय च परुत्प्लवा। मध्यप्लवा तु भूमियो सधेनाशाय सा भवेत् ॥ ४ ॥ १. 'र' ख. ग. पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346