Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२४४
समराङ्गणसूत्रधारे अथ वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
वेद्यश्चतस्रो विज्ञेया याः पुरा ब्रह्मणोदिताः। वयं ताः संप्रवक्ष्यामो नामसंस्थानमानतः ॥१॥ प्रथमा चतुरश्रा स्यात् सभद्रा च द्वितीयका । तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता ॥२॥ यज्ञकाले तथोद्वाहे देवतास्थापनेषु च। नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥ ३॥ नृपाभिषेचने चैव शक्रध्वजनिवेशने । नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥ ४ ॥ चतुरश्रा तु या वेदी नवहस्ता समन्ततः । अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता ॥ ५ ॥ श्रीधरी सप्त विज्ञेया हस्तान् मानेन वेदिका । षडस्ता चैत्र शास्त्रज्ञैर्नलिनीह विधीयते ॥ ६ ॥ चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः । भद्रैस्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ।। ७ ।। श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥ ८ ॥ कर्तव्याः स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः। कुर्यान्मन्त्रवतीभिस्ता इष्टकाभिस्तु चा(य?यि)ताः ॥ ९ ॥ चतुरश्रा यज्ञकाले विवाहे श्रीधरी स्मृता । देवतास्थापने वेदी सवेभद्रां निवेशयेत् ॥ १० ॥ नीराजने साग्निकार्ये तथा राजाभिषेचने । वेदी पद्मावती या च तथा शक्रध्वजोच्छ्रये ।। ११ ।। चतुर्मुखा तु कर्तव्या सोपानश्च चतुर्दिशम् । प्रतीहारसमायुक्ता चार्धचन्द्रोपशोभिता ।। १२ ।।
१. 'तासां प्र', २. स्तोन्मा' , ३. 'व्या स्व', ४, 'का' क. पाठः । ५. 'काः म. ग, पाठः।
"Aho Shrut Gyanam"

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346