Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
२५०
समराङ्गणसूत्रधारे
आद्यन्तविस्तृतं यत् स्यात् संक्षिप्तं चापि मध्यतः । मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥ ५६ ॥ विषमैरुन्नतैः कर्णैर्धनक्षयकरं गृहम् । भित्तिचापि कर्णेषु प्रागुक्तं फलमादिशेत् ॥ ५७ ॥ मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन । मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥ ५८ ॥ द्वारं द्वारेण वा विद्धमशुभायोपपद्यते । अनिष्टद्रव्यसंयुक्तं धनधान्यविनाशनम् ॥ ५९ ॥ नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति । अधोग्रं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥ ६० ॥
नवं पुराणसंयुक्तं द्रव्यं तु कलिकारकम् । न मिश्रजातिद्रव्योत्थं द्वारं वा वेश्म वा शुभम् ॥ ६१ ॥ गृहस्थानेषु यद् द्रव्यमधिवास्य प्रतिष्ठितम् । तश्वालनेन चलनं गृहभर्तुः प्रजायते ॥ ६२ ॥ अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् । प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३॥ द्रव्येण देवदग्धेन भवनं यद् विधीयते । न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥ सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता । द्वारातिक्रमणादेताः क्षुदव्याधिकलिकारकाः || ६५ ॥ प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता । त्रिपञ्चसप्तमी भर्तुर्गृहतारा न शोभना ॥ ६६ ॥ निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् । वामावर्त च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥ निम्ने स्यात् स्त्रीजितो भर्ता दुर्जन स्थितिरुन्नते । सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ।। ६८ ।। वामे वित्तक्षयो द्वा (रि१रे) भवत्यग्रतरे प्रभोः । द्वारं तस्मान्न कर्तव्यमीदृग्रूपं विचक्षणैः ॥ ६९ ॥
१.
ख. म. गकः । २ 'सुनियो 'क, ख
"Aho Shrut Gyanam"

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346