Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 315
________________ २६० समराङ्गणसूत्रधारे पीठं शालागृहस्योक्तं सशालानिर्गमं शुभम् ।। मध्यादपरतस्तस्य द्विभागायतविस्तृतम् ॥ ३९ ॥ विधेयं गर्भभवनमलिन्दकपरिष्कृतम् । काया तस्याग्रतः सीमा भागद्वितयमायता ॥ ४० ।। भागमेकं च विस्तीर्णा चतुःस्तम्भोपशोभिता । तदनतोऽपरा सीमा कार्या भागान् पडायता ॥ ४१ ॥ तिर्यक स्था भागविस्तीर्णा प्रवेशद्वयशोभितां । एवं शालागृहः(?) स्तम्भैाविंशत्या समावृतः ।। ४२ ।। प्राग्रीववेदिकाजालपक्षसोपानकैः शुभैः। शालाख्यः । पश्चभागोन्मितव्यासे क्षेत्रे भागाष्टकायते ।। ४३ ।। पीठं कुर्यादुभयतः ससोपानं शिलाचितम् । मध्यादपरभागेऽस्य देवागारं निवेशयेत् ।। ४४॥ (विद्वि)भागायामविस्तारं चतुरश्रं सुसंहितम् । पादोनभागविस्तारमध्य भागमुच्छ्रितम् ।। ४५ ॥ तयं कार्य मुखं मध्ये पार्वतश्चयशोभितम् । सचया निर्गता सीमा द्वौ भागौ त्रींस्तथाय(था?ता) ॥ ४६॥ चतुरश्रा चतुःस्तम्भा तदने भागविस्तृता ।। पञ्चभागायता तिर्यक् कार्या सीमा तथापरा ॥ ४७ ॥ द्वात्रिंशदत्र कर्तव्याः स्तम्भाः सर्वैक्यसङ्ख्यया । वहिःपरिसरो गर्भात् ससीनो भागविस्तृतः ॥ ४८ ।। एवं स्याद् वेदिकाजालरूपादिभिरलंङ्कृतः । बहि(वेश्च)योच्छ्रितश्चैप प्रासादो गजयूथपः ॥ ४९ ।। गजयूथपः । षड्भागभाजित क्षेत्रे चतुरश्रे समन्ततः । गर्भो द्विभागिकः कार्यों द्वारं भागसमुच्छ्रितम् ।। ५० ॥ १. 'यस्त' क. ख. ग. पाठः । २. 'ताः' ख. ग. पाठः । ३. 'पा' क. ख ग. पाठः । १. 'ता',५. 'ह' ख. ग. पाठः। ६. 'स्य मध्ये मुखं काय पा' ख. पाठः। 9. 'सर्वे व्यसं' ख. ग, पाटः । ८. दिशा' ख. पाठः । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346