Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
समराङ्गणसूत्रधारे
मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश । प्राग्रीवो द्विविधवा द्विशालः स तदा भवेत् ॥ १५९ ॥ ६ भित्तिस्तदार्नी (१) प्रासादो गृहराजः प्रजायते । गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥ ageतुर्धरौ यत्र प्राग्री द्वौ च पार्श्वयोः । aौ तु द्विद्विधरौ गर्भविस्तारेण तु सम्मितौ ॥ १६१ ॥ अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः । अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ।। ६२ ।।
प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः । प्रासादान् कथयामोऽन्यान् दश वृत्तायतान् पुनः ॥ १६३ ॥ अष्टभागमुखायत्या विस्तृत्या चतुरश्रकम् । वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ।। १६४ ॥ गर्भ पश्चिमभागेऽस्य चतुर्भागं समन्ततः । कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥ भागत्रयमितां भागेनैकेनान्तरितां च ताम् । संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥ अलिन्देन परिक्षिप्तां ससीमां देवकोष्ठकम् । षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ।। १६७ ।। छन्नाश्छायद्वयेनायमामोद इति कीर्तितः ।
वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ।। १६८ ।। समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ । चतुःस्तम्भै रैतिस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥ १६९ ॥ यदा सीमावधिर्भित्तिर्गवाक्षैरुपशोभिता ।
वृत्तमाग्रीव एकोऽन्ये (?) तदा चारूरुदाहृतः ॥ १७० ॥ सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ । विस्तारसदृशायामौ दक्षिणेति (?) त्रिषु त्रयः ॥ १७१ ॥
हापि कियचिद् ग्रन्थो गलित इव । इतः श्लोकयात् प्रागेष क. पुस्तके पत्राणि आचतुष्पञ्चाशाध्यायैकदेशं लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346