Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 329
________________ २७४ समराङ्गणसूत्रधारे सुदृढेमूलपादश्च दृढाश्चामूलमस्तकम् । नाघरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७॥ दे(व?श)जातिप्रसिद्धश्च भूषणः सुविभूषिताः । प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनाः ॥ ८ ॥ कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् । अधमानपि वक्ष्यामः प्रासादानवलक्षणः ।। ९ ॥ विषमाः कर्णहीनाश्च क्लेशवन्धभयावहाः । स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः ॥ १० ॥ अत्युच्चैः स्याद भयं राज्ञो ह्रस्वः सेना च मथ्यते । कर्णायामेन विकलाः प्रासादाः स्युभेयङ्कराः ॥ ११ ॥ विभागेन विहीनास्तु दारिद्मभयदाः स्मृताः। नष्टाभिः कणेपादीभिरुद्वेगजनना तृणाम् ।। १२ ।। छायैः सङ्कीर्णकैहीनेः कुलक्षयकराः स्मृताः ।। दुर्विभक्ताः कुसंस्थाश्च व्यर्विकलसंयुतैः ।। १३ ॥ रोगं क्लेशं च मृत्युं च क्रमशो वितरन्ति ते । विषमैर्भागहीनेश्चाप्यलिन्देव्याधितो भयम् ॥ १४ ॥ पराजयं परिवृतैरन्यजातिप्रदूषितः । ये परातयो येऽन्यसङ्कीणा येऽज्यविग्रहाः ॥ १५ ॥ कर्तुः कारयितु ते नन्दका वापि चात्मनः ।। दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः ॥ १६ ॥ अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः । अधरोत्तरगैः श्लिष्टेविज्ञेया व्याधिकारिणः ॥ १७ ॥ अदेशैभूषणैर्युक्ताः प्रासादा न सुखावहाः । ये कीर्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैलक्ष्मभिरन्वितांस्ते। प्रासादमुख्यानितरे तु वास्तेजोयशःश्रीविजयादिकामैः ॥ १८ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः ॥ "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346