Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
समराङ्गणसूत्रधारे भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्तिताः । चतुरश्रास्त एव स्युद्विाद्वस्तम्भयुता यदि ॥ १८६ ॥ शेपा भवति भित्तिश्च गवाक्षरुपशोभिता । प्रासादोऽयं तदा शेषो दशमा लोचनोत्सवः ॥ १८७ ॥ अष्टाधानथ वक्ष्यामः प्रासादाल्लक्षणः सह । चतुभांगान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ।। द्वौ भागो गर्भकोष्ठः स्यादलिन्दा भागिकस्तदा। . स्तम्माष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥ द्विच्छाद्य(श्छा१च्छा)दितः श्रीमान् प्रासादो वज्रको भवेत् । अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९ ॥ स्थाबतुनिभतिस्तम्भश्वालिन्दो भागिकोऽपरः । नन्दनोऽयं समाख्यातः शकुः प्राग्रीवकैत्रिभिः ।। १९१ ।। तम्ण भितिर्विधातव्या क्षेत्रेष्टाश्रियुते बुधैः । वामन(च?स्य) पुनद्वद्विौ गवाक्षा दिक्त्रये मतौ ॥ १९२ ॥ अस्यैवाने यदा सीमाभागाद् भागत्रयायता। द्विभागं विस्तृता यंशसमुच्छेदाप्टभिधेरैः(१) ॥ १९३ ॥ अलिन्दावेष्टिता युक्ता प्राग्रीवैर्मेखला तदा । भित्तिक्षेत्र यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥ १९४ ॥ अलिन्देन धरैः पभिः षडभियुक्तास्तदा लयः। अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥ १९५ ॥ भागद्वयमितं कुर्याद् देवकोष्ठं मनोरमम् । चतुर्भिः शोभितं द्वारैर्भागिका(लिन्दवेष्टितम्) ॥ १९६ ।। अलिन्दस्य विधातव्याः स्तम्भाश्चाष्टौ ततोऽपरः। स्याच्चतुर्विंशतिस्तम्भो भागिकोलिन्दकः पुनः ।। १९७ ॥ तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् । प्रासादोऽयं महापमो ब्रह्मणः शङ्करस्य च ॥ १९८ ॥ $ इहानुक्रमो व्यत्यस्तः । लक्ष्ये तु मेखल इति पठितः ।
"Aho Shrut Gyanam'

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346