Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
८.
प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः ।
+ कुबेरवल्लरीचन्द्रपन्नगा गणनायकः । * मुग्धा सुभद्रेत्येताः स्युर्लुमाकर्मार्थमादितः ॥ ८४ ॥ tarai गण्डिकाछेदाचत्वारः परिकीर्तिताः । ऊर्ध्वस्तिर्य (गॅ?ग्ग) तिस्त्र्यंशस्तथार्धत्र्यंश एव च ॥ ८५ ॥ छाद्य कोदयविस्तारं तन्निर्गमसमायति ।
कृत्वा षोढा भजेत् क्षेत्रं विस्तारायामतः समम् ॥ ८६ ॥ तत्रोर्ध्वद्रव्यमानेनच्छिन्द्यात् प्रागेव गण्डिकाम् । तस्यां छेदानुसारेण दापयेदेव लम्वकम् ॥ ८७ ॥ अधस्ताद् गण्डिकायाश्च कण्टकानि प्रकल्पयेत् । अवपातोच्छ्रयौ ज्ञात्वा त्रीणि स्थानानि चिह्नयेत् ॥ ८८ ॥ गर्भे तथा प्रान्ते च तृतीयं मध्यतस्तयोः । यत्र स्थाने स्थितं सूत्रं स्पृशति स्थानकत्रये ॥ ८९ ॥ तस्मात् प्रसार्य तत्सूत्रं भ्रमयेत् कर्कटं ततः । लुमार्धस्यैवमुपरिसंस्थानमुपजायते ॥ ९० ॥ उपरे स्थितेन सूत्रेण तत्तुल्येनैव कर्कटम् । प्रान्तावलम्बकस्थाने भ्रमयेत् खल्वसिद्धये ॥ ९१ ॥ प्रक्षे भागयुगलावच्छिन्नं फलके पुनः । कल्पयेत् सममेवैषा मापाणिर्निगद्यते ।। ९२ ।। शेषां मां तु दीर्घाशैश्चतुर्भिः प्रविभाजयेत् । चतुर्थातः परं तस्याः कर्तव्यं वृत्तवर्तनम् ॥ ९३ ॥ अदये लुमोच्छ्रायो विस्तारांशद्वयोन्मितः । मूलेऽग्रतश्च भागार्धमुदयोऽस्या विधीयते ॥ ९४ ॥ अधःक्षेत्रे स विस्तारात् सूत्रमालम्ब्य तद्यथा । विस्तारात् सदृशे क्षेत्रे सार्धतद्भागमाश्रितः ।। ९५ ॥
२८७
१. ' न्द्रा' ख. पाठः | २. 'स' क. पाठः । ३. 'गा', ४. 'प्राकूक्षेत्रे भा',
C
मायता ।' ख. पाठः ।
८
+ 'कुबेरशेखरी 'ति पूर्वे पठितम् । * 'मुख्य ' इति पूर्व पठ्यते । तदनन्तरं च 'अच्छा' इति नामान्तरमपि सत्र दृश्यते ।
1
"Aho Shrut Gyanam"

Page Navigation
1 ... 340 341 342 343 344 345 346