Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 345
________________ २९० समराङ्गणसूत्रधारे चतुर्दशांशविस्तीर्णे कर्णे सार्धे वलिर्भवेत् । दशमागोच्छ्रिते प्राग्वत् स्यात् त्रयोदशविस्तृतः || १२१ | क्षेत्र एकवलिर्नाम सिंहकर्णस्तथापरः । एते शोभान्विताः कार्यस्त्र्यसंवरणास्त्रयः ॥ १२२ ॥ प्रासादानामिति निगदितं द्वारमानं निवेशः स्तम्भानां च स्फुटमिह वितानानि तेषां लुमाच । वृत्तच्छाद्यो च्छ्रितिरभिहिता छाद्यसंस्था लुमाव प्रोक्ताः सप्त प्रथितमपरं सिंहकर्णप्रमाणम् ॥ १२३ ॥ इति मद्दाराजाधिराजश्रीभोजदेवविरचिते समराङ्गण सूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासाद द्वारस्तम्भनिवेशवितानलुमालक्षणवृत्त च्छाद्य लुमासिंहकर्णप्रमाणं नाम चतुष्पञ्चाशोऽध्यायः ॥ - शुभं भूयात् ॥ Bipi'S S "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 343 344 345 346