Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library
View full book text
________________
रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २६७ ख्यातो माण्डूंक इत्येष वृत्तप्रासादसत्तमः (वृत्तः?)। दिकोणेषु यदास्यैव भवेत् प्राग्रीवकल्पना ॥ १२२ ॥ प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः ।। कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥ १२३ ॥ प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः । प्राग्रीवकास्तियंगग्रे भवन्त्यन्ये तदतः ॥ १२४ ।। षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत् ।। +जानीयादोषविज्ञेयाः प्राग्रीवहरितोत्तमः (१) ।। १२५ ।। इति वृत्ताः समाख्याताः प्रासादा नामलक्षणेः । चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥ १२६ ॥ अष्टभागायते क्षेत्रे चतुरंशकविस्तृते । द्विभागसार्धभागैकभागोऽयं पीटें इष्यते ॥ १२७ ॥ पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम् । तस्मिन् निवेशयेत् सीमा स्यादस्याग्रेष्टभिधेरैः ।। १२८ ।। ससीनो देवकोष्ठस्य भागिकालिन्दको बहिः। युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥ १२९ ।। प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः । द्विच्छाच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥ १३० ॥ प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना । यदास्यैव सनिष्क्रान्ते सीमायोमे च व(ध?धि)ते ॥ १३१ ॥ बलभ्यौ पार्श्वयो: स्यातां विशालाख्यस्तदा भवेत् । विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ।। १३२ ॥ १. 'न्द्र' क. ख. पाठः । २. 'कत्तः', ३. 'गैः । वृत्तपासादः । च' क. पाठः । ४. 'टमिथ्य' ख. पाठः । ५. 'योगे च' क. ख, पाठः । ६. 'त' क. पाठः।
इह कियांश्चिद् अन्धो गलित इस भाति, यतो वृत्तप्रासाद देषु लक्ष्ये परिगणितयोरुपान्त्ययोः तालीगृहोलूपीनामकयोर्लक्षणं न दर्शितम् , अत्र दृश्यमानस्य च श्लोकार्धस्य नार्थसामन्जस्यम् ।
"Aho Shrut Gyanam"

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346