Book Title: Samarangana Sutra Dhara Part 1
Author(s): Bhojdev, Ganpati Shastri
Publisher: Central Library

View full book text
Previous | Next

Page 321
________________ २६६ समराङ्गणसूत्रधारे कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः । तदा विमुक्तकोणः स्यात् प्रासादोऽत्यर्थशोमितः ।। ११० ॥ ___ मुक्तकोणः । प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिताः पृथक् । इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ।। १११॥ तत्रादौ वलयाकारो वलयः स च कथ्यते । समन्ताद् वर्तिते क्षेत्रे चतुर्भागविभाजिते ।। ११२ ॥ कुर्यात् सारोहणं पीठं सार्धभागोच्छ्रितं शुभम् । परिक्षिप्तं गजमुखैर्मक(र?रा)स्याम्बुनिर्गतम् ।। ११३ ।। बहिर्भागसमोपेतस्तस्मिन् कार्यः सुरालयः । पादोनविस्तृतिनिद्वारोच्छ्रायविभूषितः ॥ ११४ ॥ तस्याष्टस्तम्भकोऽलिन्दो वहिर्वलय इत्यसौ । वृत्तच्छाधः सिंहकणस्तथा जालकरूपवान् ॥ ११५ ॥ । भूक्लयः । प्राग्रीवका(वृतः) स स्याद् यद्वा स्तम्भोच्छ्रयानतः। तेदेष * दुन्दुभिः प्रोक्तस्त्रिभिस्तैःप्रान्त उच्यते ॥ ११६ ॥ अयमेव चतुर्भिः स्यात् पद्मः प्राग्रीवकैः शुभैः। स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥ ११७ ॥ मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थिता । स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥ ११८ ॥ चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः । स्याच्चतुर्विंशतिस्तम्भैद्धितीयो भागसम्मितः ॥ ११९ ।। प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः। चत्वारो यत्र स प्रोक्तः प्रासादोऽत्र चतुमुखः ॥ १२० ॥ अस्यैवैकं यदा द्वारं प्राग्रीवोलिन्दवेष्टितः। एक एव तथाचान्यः प्राग्रीवस्तस्य चौग्रतः ।। १२१ ॥ १. “ग्रीवको' ख. पाटः। २. 'तिद्विघ्न', ३. तदीयजा' क. पाठः । ४. च्छ्रयदयान्वितः', ५. 'तदेव दुख. पष्ठः। ६.'शयेत् 'क.ख.पाटः .. 'वा' क. पाठः। लक्ष्ये लक्षणे च वलय इत्ययं पठितः । स्तम्भवयान्वितः इति पाठ: स्यात् । * इत आरभ्य तत्तत्प्रासादनामानि पृथक्तया मातृकायां न लिग्वितानि । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346