SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । चतुःस्तम्भसमायुक्ता चतुष्कुम्भविराजिता । काश्चनै राजतैस्ताम्रर्धन्यैः कलशैस्तथा ॥ १३ ॥ कोणकोणे तु विन्यस्तैल्शिवानरभूपितः । स्तम्भप्रमाणं वेदीना का लायनशेन च ॥ १४ ॥ एकेन द्वित्रिभिषिच्छायः सामलसारिकैः । स्तम्भमूलानि चाभ्यज्य गुडेन मधुसर्पिषा ॥ १५ ॥ परमानेन वाभ्यज्य तान् विन्यस्येद् यथातथम् । देवताः पूजयित्वा तु ब्राह्मणान् स्वस्ति वाचयेत् ॥ १६ ॥ चतुर्विधमितीरितं यदिह वेदिकालक्षणं समग्रमपि वतेते मनसि यस्य तच्छिल्पिनः । स याति भुचि पूज्यतामबनिभोक्तुशनोति च श्रियं स्थपतिसंसदि स्फुरति चास्य शुभं यशः ।। १७ ॥ इति महाराजाधिराज श्रीभोजदेवविरचित मारणासनधारापरनाग्नि वास्तुशास्त्रे वेदीलक्षणं ला सप्तमत्वारिंशोऽध्यायः ॥ अथ गृहदोपनिरूपणं नामानवारिंशोऽध्यायः । अतः परं गृहादीनामप्रशस्तसमुचितम् । क्रियते कथितं यस्मादेकत्र मुसलं भवेत् ॥ १॥ रक्षोम्बुनाथकीनाशमरुदहनदिकावा। मध्यप्लवा च भूव्योधिदारिद्यमरकावहा ।। २ ।। वहिलवा वहिभिये भतये दक्षिणपुवा । रुजे रक्षाप्लवा प्रत्यक्लवा धान्यधनच्छिदे ॥ ३ ।। कलहाय प्रवासाय रोगाय च परुत्प्लवा। मध्यप्लवा तु भूमियो सधेनाशाय सा भवेत् ॥ ४ ॥ १. 'र' ख. ग. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy