________________
२४६
समराङ्गणसूत्रधारे तुषास्थिकेशकीटत्व(क)शङ्खभस्मोपरान्विताम् । कर्पराङ्गारिणी दुष्टसत्त्वानार्यजनां त्यजेत् ॥ ५ ॥ चैत्रे शोककरं वेश्म ज्येष्ठे मृत्युप्रदायकम् । पशुनाशनमाषाढे शून्यं भाद्रपदे कृतम् ॥ ६ ॥
आश्विने कलहाय स्यात् कार्तिके भृत्यनाशनम् । माघे चाग्निभयाय स्यान्मासेष्वेषु न कारयेत् ।। ७ ।। पावकस्य पदे पृष्ठवंशस्यापि च पश्चिमे । पुरमासादकर्णे च कीलादि प्राक् प्रयोजयेत् ॥ ८॥ पूर्वपश्चिमदिङ्मूढं वास्तु स्त्रीनाशकृद भवेत् । उदङ्मूढे न निष्पत्तिं याति सर्वे च नाशयेत् ।। ९॥ यत्तु दक्षिणदिङ्मूढं जायते मरणाय तत् । प्राग्वास्तुनि (तु) कुर्वीत प्रासादं मन्दिरं पुरे ।। १० ॥ वलितं चलितं भ्रान्तं विसूत्रं च समुत्सृजेत् । यत् स्यान्मुखविनिष्क्रान्तं वलितं तत् प्रकीर्तितम् ॥ ११ ॥ चलितं पृष्ठनिष्क्रान्तं दिङ्मूढं भ्रान्तमुच्यते । विमूत्रं कर्णहीनं स्यात् फलमेषां प्रचक्ष्महे ॥ १२ ।। वलिते चलति स्थानं चलिते विग्रहो भवेत् । भ्रान्तं योषिद्विनाशाय विसूत्रं भूरिशत्रुकृत् ॥ १३ ॥ मूषकोत्करवल्मीकप्रान्ता वक्रा भुजङ्गवत् । छिन्ना भिन्ना विकर्णा च न वास्तुनि शुभा क्षितिः ॥ १४ ॥ मुषकोत्करवत्यर्थ हन्ति वल्मीकिनी सुतम् । विकर्णा कुरुते कर्ण रोग छिन्ना विनाशिनी । भिन्ना भेदं करोत्युर्वी कुटिला मतिवक्रताम् ॥ १५ ॥ सपादं सत्रिभागं वा सार्धं द्विगुणमेव च । यत् स्यान्मुखायतं वेश्म तदनिष्टफलप्रदम् ॥ १६ ॥
१. 'सी', २. 'त्वप्लषभ' ख. ग. पाठः ३. 'अश्विन्ये क',४. 'शुभम्' क. पाठः । ५. 'हूं' क. ग. पाठः । ६. 'गान्' क. पाठः ।
"Aho Shrut.Gyanam"