Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 123
________________ ७. ५६] आक्षेपोन्मूलनद्वारेण जैनानां परिमाणत्वसमर्थनम् । ૭૨ (टि०) यच्चावाचीत्यादि । तत्रेति भवत्प्रपन्नवाक्ये । तत्रेति पक्षद्वयमध्ये | मनस इति भवन्मते मनो सर्वगतं न रूपादिमत् । अत एव द्वितीयः पक्षस्त्वत्सिद्धान्तविध्वंसनाय पटीयान् । तदसम्भवादिति रूपाद्यसम्भवात् । यत इति शरीरप्रवेशानुपपत्तेः । तदिति शरीरम् । तद्रहितस्येति रूपादिमत्त्वर हितस्यापि । तत्रेति शरीरे । असाविति अनुप्रवेशः । यदप्यवादि - तत्परिमाणत्वे तस्य वालशरीरपरिमाणस्येत्यादि, तदप्ययुक्तम्, युवशरीरपरिमाणावस्थायामात्मनो बालशरीरपरिमाणपरित्यागे सर्वथा विनाशासम्भवात् विफणावस्थोत्पादे सर्पवत् इति कथं परलोकाभावोऽनुषज्यते ?, पर्यायतस्तस्याऽनित्यत्वेऽपि द्रव्यतो नित्यत्वात् । } વળી, આત્મા સ્વશરીરપરિમાણુ હાય તે ખાલશરીરપરિમાણુ આત્માને યુવशरीरपरिभाशु थवाभां होष भायवा प्रयत्न उयों (ला०३, पृ.६७ ) ते योग्य नथी, કારણ કે યુવશરીરપરિમાણુાવસ્થામાં ખાલશરીરપરિમાણુના ત્યાગ કરવાથી આત્માને કંઈ સર્વથા વિનાશ થતા નથી, જેમકે ફણા સહિત સર્પના ફા રહિત અવસ્થામાં. આમ પરલેાકના અભાવનેા પ્રસંગ કઈ રીતે આવશે ? કારણ કે આત્મા પર્યાયરૂપે અનિત્ય હોવા છતાં દ્રવ્યરૂપે તે નિત્ય જ છે. (टि.) यदप्यवादीत्यादि । तस्येति चालत रीराकारपरिणतस्य क्षेत्रज्ञस्य । यच्चाजल्पि - यदि वपुष्परिमाण पवित्रितमित्यादि, तदप्यपेशलम् शरीरखण्ड कथञ्चित्तत्खण्डनस्येष्टत्वात्, शरीरसंबद्धात्मप्रदेशेभ्यो हि कतिपयात्मप्रदेशानां खण्डित - शरीरप्रदेशेऽवस्थानमात्मनः खण्डनम्, तच्चात्र विद्यत एव, अन्यथा शरीराद् पृथग्भूताववयवस्य कम्पोपलब्धिर्न स्यात् । न च खण्डितावयवानुप्रविष्टस्यात्मप्रदेशस्य पृथगात्मत्वप्रसङ्गः, तत्रैवानुप्रवेशात् । न चैकत्र सन्तानेऽनेक आत्मा, अनेकार्थप्रतिभासि - ज्ञानानामेकप्रमात्राधारतया प्रतिभासाभावप्रसङ्गात्, शरीरान्तरव्यवस्थितानेकज्ञानावसेयार्थसंवित्तिवत् । कथं खण्डिताखण्डितावयवयोः संघट्टनं पश्चादिति चेत् ?, एकान्तेन च्छेदानभ्युपगमात् पद्मनालतन्तुवंदच्छेदस्यापि स्वीकारात्, तथाभूतादृष्टवशाच्च तत्संघट्टनमविरुद्धमेवेति तनुपरिमाण एवाऽऽत्माऽङ्गीकर्तव्यो न व्यापकः । तथा चाऽऽत्मा व्यापको न भवति, चेतनत्वात्, यत्तु नैवं न तच्चेतनं यथा व्योम, चेतनश्चात्मा, तस्मादव्यापकः । अव्यापकत्वे चास्य तत्रैवोपलभ्यमानगुणत्वेन सिद्धा 'शरीरपरिमाणता । તથા, શરીરપરિમાણ માનવામાં આત્મા ખડિત થઈ જશે વિગેરે કહ્યુ (ભા૦૩, પૃ. ૬૭) તે પ્રશ’સનીય નથી, કારણ કે શરીરનું ખંડન થતાં આત્માનું કથ ચિત્ ખંડન અમાને ઈષ્ટ જ છે, કારણ કે શરીર સાથે સબંધિત આત્મપ્રદેશમાંથી કેટલાક આત્મપ્રદેશાનુ ખંડિત પ્રદેશમાં રહેવું તે જ આત્માનું ખંડન (છેદ) છે અને એવું ખંડન આત્મામાં છે જ, અન્યથા શરીરથી જુદા પડેલ અવયવમાં " ७

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242