Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 228
________________ १७६ रत्ना०वृत्तिगतावतरणानां सूची पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ३. २३, २, २६ परिभावय स एवायं मुनिः पूर्व नमस्कृतः २. ४८ पादपार्थविवक्षावान् पुरुषोऽयं प्रतीयते दलितहृदयं गाढोद्वेगं द्विधा न तु भिद्यते २. २०० दृष्टश्च साध्वीसुतयोर्यमयोस्तुल्यजन्मनो ३. ७५ । द्विष्ठसम्बन्धसंवित्तिने करूपप्रवेदनात् [प्रवाभ० २. १, ३] १. १११ धर्मस्य कस्यचिदवस्तुनि मानसिद्धा २. १३० धर्माधर्मनिमित्तो हि संभवः सुखदुःखयोः ३. ८१ धूमावहिविज्ञानं धमज्ञानमधीस्तयोः २. २२ न कर्तृतजकाभ्याम् १. १, ७ ननु तस्यामवस्थायां कोहगात्माऽवशिष्यते ? न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति नांष्ट्रास्त्वाष्ट्रारिराष्ट्रे न भ्राष्ट्रे नादंष्ट्रिणो जनाः २. ९२ नागृहीतविशेषणा विशेष्ये वुद्धिः ३. ५८ नानुमान प्रमेत्यत्र हेतुः स चेत् [संगृहलो. १] २. २९ नापि प्रतिपक्षसाधनमनिर्वयं प्रथमस्य साधन त्वावस्थितिः शङ्कितप्रतिपक्षत्वादिति अदूषयंस्तु रक्षितस्वपक्षोऽपि न विजयी, लाध्यस्तु स्याद् वञ्चितपरप्रहार इव तमप्रहरमाण इति चेत् ३. १४१ नाय वस्तु न चावस्तु वस्त्वंशः कथ्यते वुधः पित्रोच ब्राह्मणत्वेन पुत्रव्राह्मणताऽनुमा १. १२८ पूर्वविज्ञानविषयं विज्ञानं स्मृतिरिष्यते २. ४ . पृथिव्यपस्तेजोवायुरिति उत्त्वानि, तत्समुदाये' शरीरविषयेन्द्रियसंज्ञाः तेभ्यश्चैतन्यम् ३. २७, २८ प्रजापतिर्वेदमेकमासीत् नाहरासीत् न रात्रि रासीत्, स तपोऽतप्यत तस्मात्तपनः, तपनाच्चत्वारो वेदा अजायन्त २. ९२ प्रजापतिः सोमं राजानमन्वसृजत् ततस्त्रयो वेदा अन्वसृजन्त २. ९६ प्रतिसमनुभ्योऽक्ष्णः १. १२३ प्रत्यक्षं च परोक्षं च २. २४५----...प्रत्यक्षादेरनुत्पत्तिः प्रमाणाभाव उच्यते। मी लो० अभा० ११] १. १२९ प्रत्यक्षेऽपि परोक्षलक्षणमतेर्येन प्रमारूपता २.३० प्रत्येकं यो भवेद् घोषो द्वयोर्भावे कथं न सः प्रध्वस्ते कलशे शुशोच तनया मौलौ समुत्पादिते २. २२० प्रमाणपदकविज्ञातो यत्रार्थोऽनन्यथाभवन् । १. १२७ नित्यं सत्त्वमसत्त्वं वाऽहेतोरन्यानपेक्षण त् [प्र. वा० १-८२] १. ७९, ३०७३ । निरस्ता शून्यता सेयमाशाः शाक्य ! वसन्त्यम् १. ९२ निर्गुणा गुणाः [तत्त्वा० ५-४१] १. ८४ नो कप्पदि निग्गंधीए अचेलाए होत्तए ३. ९४ निर्वाणश्रीप्रभवपरमप्रीतितीव्रस्पृहाणां ३. ९६ निःशेपच्युतचन्दनम् ३. ११५, ११६, निःशेषांशजुषां प्रमाणविषय भूयं समासेदुषां प्रमेयरत्नकोटीभिः पूर्णो रत्नाकरो महान् ३. १४३ प्राणस्य क्षुत्पिपासे द्वे मनसः शोकमूढते। . ३. ८४ प्राप्यते ननु विवादतः स्फुटं पक्ष एष किमत स्तदाख्या २. ४६ प्रारम्भकापेक्षतया यदेवमङ्गव्यवस्था लभते प्रतिष्ठाम् ३. ११९

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242