Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 227
________________ ६. रत्ना०वृत्तिगतावतरणानां सूची. [ प्रथमो विभागाङ्कः, द्वितीयश्च पृष्ठसूचकः ] अकर्ता निर्गुणो भोका ३. ६० अकारादिः पौद्गलिको वर्णः (४. ९) २८९ अङ्गनेयत्यनिश्चित्यै बादे वादफलार्थिभिः ३. ११३ भतीतानागतौ कालौ वेदकारविवर्जितौ २. ९८ . अत्थं गयमि भइच्चे पुरस्था य अणुग्गए [ दश.] २. २४४ अनधिगतार्थाधिगन्तृ प्रमाणम् १. ३५ अनुमेयेऽथ तत्तुल्ये सद्भावो नास्तिताऽसति [धर्मकीर्ति] २.३९ अन्तर्व्याप्तेः साध्यसंसिद्धिशकौ २. ५२ अन्यत् सामान्यलक्षणं सोऽनुमानस्य विषयः [ न्यायबिन्दु ११६, १७,] २.२४ भन्यथाऽनुपपत्त्येक लक्षणं लिङ्गमिष्यते २. ५३ भर्थस्य प्रमिती प्रसाधनपटु प्रोचुः प्रमाणं परे १. ३४ भवि अप्पणो वि देहम्मि नारयति ममाइयं ति ३. ९६ अशरीरं वाव संतं प्रियाप्रिये न स्पृशतः ३. ८४ अशुभः पापस्य (तत्त्वा० ६. ४.] ३. ७५ अहो ! चित्रं चित्रं तव चरितमेतन्मुनिपते ३.१ आगमो ह्याप्तवचनमाप्ति दोषक्षयं विदुः २.८७ इच्छाद्वेष प्रयत्नादि भोगायतनबन्धनम् । ३. ८४ इदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ३. ४२ इदानीतनमस्त्वित्वं नहि पूर्वधिया गतम् [ श्लो. प्रत्य० २३४] १.३५ उदयखयख भवसमोव समसमुत्था बहुप्पगाराओ ३. ९८ उपमानं प्रसिद्धार्थ साधर्म्यात् साध्यसाधनम् [ लघी० ३.१९] २१० उपयोगलक्षणो जीवः ३. ४३ कर्मिषट्कातिगं रूपं तदस्याहुर्मनीषिणः ३.८४ कान्तकीर्तिप्रथाकामः कामयेत स्वमातरम् २. १११ कार्याणि हि विलम्बन्ते कारणाऽसन्निधानतः २. १९७ कालात्मरूपसंबन्धाः संसर्गापकिये तथा २. १७१ कृतश्च शीलविध्वंसो न चाऽनङ्गः शमं गतः १. १०४ -क्रियैव फलदा पुंसां न ज्ञानं फलदं मतम् । ३. ८२ गुब्विणी वालवच्छा य पव्वावेडं न कप्पइ ३. १०२ गृहीत्वा वस्तुसद्भावं स्मृत्वा च प्रतियोगिनम् ( मीलो० अभा० २७) १. १३० जो तुल्लसाहणाणं फले विसेसो ण सो विणा हे ३.७५ ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते २ २८ ततश्च दोषाभावोऽपि निणेतुं शक्यतां कथम् ? २. ९९ तत्र यत् पूर्वविज्ञानं तस्य प्रामाण्यमिष्यते २.४ तदुच्छेदे च तत्कार्यशरीराद्यनुपप्लवात् ३. ८४ तदेवं धिषणादीनां नवानामपि मूलतः ३.८४ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसंभवात् २. ९९ तन्मात्रस्य समुद्रत्वे शेषांशस्यासमुद्रता ३. ४ तमः परमाणवः स्पर्शयन्तः... • श्रमः १. १७७ सादृश्येन [ न्यायकन्दली पृ. २२] तस्माद् यत् स्मर्यते तत् स्यात् विशेषितम् [मश्लो० उप० ३७ ! १. १२६, वृन्नुदन्त १९ तेषां समत्वमारोग्यं क्षयवृद्धी विपर्यये ३. ३१

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242