Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 226
________________ ... . १७१ रत्ना०वृत्तिगतस्वलिमितपद्यानां सूची नन्वेवमध्यक्षनिराक्रिया १. १३६ निदर्शनस्य स्फुटमेव दृष्टं १, १४७ न्यायमार्गादतिक्रान्तं ३. १४४ पक्षान्तरे तु व्यभिचार मुद्रा १. १४७ पक्षे तथा साधनशून्यताऽस्मिन् १. १४६ पक्षे तृतीये विषयप्रदेशः १. १४५ पक्षे पात्रापि स एव दोषः १. १३६ पक्षे पुरश्चारिणि सिद्धिवध्यं १. १४७ पटुघटित कपाटसंपुटौघे १. १५८ पर्यस्तो दिवसस्तटोमयमट' १. १८१ पादपार्थविवक्षावान् २. १४६ प्रज्ञात: पदवेदिभिः स्फुटदृशा ३. १११ प्रत्यक्षबाधः प्रथमप्रकारे १. १३६ प्रत्यक्षबाधः समलक्षि १. १४१ प्रत्यक्षेऽपि परोक्षलक्षण २. ३० प्रथमतः परिमृत्य १. १३५ प्रमाणे च प्रमेये च ३. १४३ प्राचीनपक्षे प्रतिवाद्यसिद्धि १. १४५ प्राच्यामत्र विजृम्भते १. १५५ प्राप्यकारि यदि तु श्रवणं स्यात् १. १५५ प्राप्यते ननु विवादतः स्फुटं २ ४६ प्रोदाममाणिक्य कणानुकारी १. १३६ वहिरर्थप्रहौन्मुख्य १. १४५ बाह्येन्द्रियत्वं सकलङ्कमेव १. ११८ बौद्धाः पुनरिदमाहुः १. १५५ महेऽत्र ननु देवताऽऽत्मना १. १५० भवति परिंगमन्चेद् १. १५३ मन्त्रस्य साक्षाद् घटना प्रियादिना १.१४९ मन्दं मन्दमुदेत्ययं परिमल: १. १५६ मार्जारस्य यदीक्षण प्रणयिनः १. १४३ मुष्टिप्राह्ये कुवलयदलश्यामलिनाऽवलिप्ते १.११२ यत् कौमारकुमारसंभवभवाद् २. ९२ यस्मादिदं मन्त्रजगोपसर्पत् १. ११९ यैरत्र स्वप्रभया दिगम्बर १. १ रसनसनिघ्राण १. १४७ रहःसंकेतस्थो घनतर' १. १८३ रागद्वेषविजेतारे १.६ रूपादिमध्ये नियमेन रूप 1. १३८ विध्यातास्तेन ते चेद् विमलजल १. १५२' वृत्तिः पञ्च सहस्राणि ३. १९४ वेश्याऽनुरागप्रतिमं तदेतत् १. १५६ व्यापकेषु वदति व्यतिपझं १. १५० शरीरस्य बहिर्देशे १. ११७ शून्ये मानमुपैति चेत् ननु १. ८८ श्रोत्रेऽपि सर्व तदिदं समान १. १५६ साध्यव्यावृत्तितोऽत्रापि १. १४८ सिद्धये वर्धमानः स्तांत् १.१ सेयं समीरलहरी हरिचन्दनेन्दु १. १५६ सौवीरसौवर्चलसैन्धवादि १. १३८ । सौवीरसौवर्चलसैन्धवादिकं १. १३८ स्मृत्वा यथैव प्रतिवन्धमाशु १. १५७ स्याद् व्योमवद् व्यापकता° १. १३६ स्याद्वादमुदामपनिद्रभक्त्या... १. १ हनूमल्लोललाङ्गुल १. १३८ हन्त ! हेतुरिह जल्प्यते न चेत् २४६

Loading...

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242