Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 230
________________ १७८ रत्नावृत्तिगतावतरणानां सूची शुभः पुण्यस्य [तत्वा० ६. ३] ३. ७५ श्रियः प्रसूते विपदो रुणद्धि ३. ८२ संवरनिर्जरारूपो वहुप्रकारस्तपोविधिः शास्त्रे । स एव शब्दानां विषयो यो विकल्पानाम् २. १११ समुदयमात्रमिदं कलेवरम् २. ८९; ३.३१ ।। सम्वद्धं वर्तमानं च गृह्यते चक्षुरादिना [मो० श्लोप्र. ८४] २. ८९ सम्यग् दर्शन ज्ञानचारित्राणि मोक्षमार्गः तत्त्वा० १. १.] ३. ८० सर्व एवायमनुमानानुमेयव्यवहारो बुद्धयारुढेन धर्मधर्मिन्यायेन । २. २५ सहर्ष हेषन्ते हरिहरिति हम्मीरहरयः २. ११५ साध्यधर्मसामान्येन समानोऽर्थः सपक्षः [दिग्नाग-२. ३९ सारजमातझतुरङ्गपूगाः । ३. १०७ सिद्धसाध्यसमुच्चारणे सिद्ध साध्यायोपदिश्यते सुखदुःखसमुत्पत्तिरभावे शत्रुमित्रयोः २. १२७ सुखमात्यन्तिकं यत्र बुद्धिग्राह्यमतीन्द्रियम् । ३. ८८ सुखादि चेत्यमानं हि स्वतन्धे नाऽनु. भूयते ३: ४२ सोऽप्रयुक्तोऽपि वा तज्ज्ञः सर्वत्रार्थात् प्रती यते २. १५५ स्मरत्यदो दाशरथिर्भवन् भवान् [शिशु० १. ६८.] २. ४८ स्वं एवं दर्शनमाश्रित्य सम्यक् . साधनदूषणैः । ३. १४२ स्वपक्षसिद्धये वादी साधनं प्रागुदीरयेत् .. ३. १३५ . स्वरूपादुद्भवत्कार्य सहकार्युपबृंहितात् न्यायमं० पृ. २८] २. १२१, १२५ स्वाभाविकसामर्थ्यसमयाभ्याम्- [४. ११] . २. ८५ स्थिरमथ सन्तानमभ्युपेयाः ३. ४६ . ह उरस्यो वहिजिह्मादौ वर्गपञ्चमसंयुतः । २. ११५ हन्त हेतुरिह जलप्यते न चेत् २. ४६ सिद्धान्तद्वयवेदिनः प्रतिभया प्रेम्णा समालि जिता ३. १२३ ७. रत्नावृत्तेः पञ्जिकागतावतरणानां सूची । अग्निहोत्र जुहुयात् स्वर्गकामः २.१०२ जयन्त ! हन्त का तत्र गणना त्वयि कीटके अपेक्षातो हि भावानां कादाचित्कत्वसम्भवः . . २.१११ १.८१ तस्य हेतोः किं न समुद्भवः १.११७ . अभ्यासपाटवापत्तितारतम्यादिमेदतः १.५९ तेषां समत्वमारोग्यम् ३.३२. .. भाहुविधातृ प्रत्यक्ष न निषेद्ध विपश्चितः । द्वयस्वरूपग्रहणे सति सम्बन्धवेदनम् : १.१११ [ब्रह्मसिद्धि २१] निश्चितो हि धूमो धूमध्वजं गिरौ गमयति इन्द्रियेण परिच्छिन्ने रूपादौ तदन्तरम् १.५२ नाऽनिश्चित: २.२५६ कथाशेषः कर्णोऽजनि धनकृशा काशीनगरी पर्युदासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत् १.७४ २.११७ विकल्पयोनयः शब्दा विकल्याः शब्दयोनयः क्रोडीकृतचञ्चुनखपक्षायवयवाण्ड करसन्यायेन । - . .२.११३ १. ९१ श्वान भक्षयेत् स्वर्गकामः २. १०२

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242