Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 236
________________ ज १८४ प्रमाणनयतत्त्वालोकस्य सूत्राणा रादिक्रमसूची एकत्र वस्तुन्येककधर्म ४. १४. १५३ (२) तत्राय द्विविधमिन्द्रिय २. ५. १३४ (१). एतद् द्वितयमवप्रहेहा २. ६, १६० (१) तत्राद्या स्वभावविरुद्धी ३. ८४, ७० (२) एते पक्षप्रयोगादयः पञ्चा ३. ५३. ५६ (२) तत्र नन्तर्येण सर्वप्रमाणा ६. ३. २२६ (२) ... एतेन प्रन्यारम्भकोऽपि ८, ९, ११३ (३) तत्रापौरुषेयः शब्दोऽमूर्त० ६. ६९, २९२(२). श्तेषु चत्वारः प्रथमेऽर्थनिरूं ७.४४, २३ (३) । तत्राविरुद्धानुपलब्धिः ३. ९४, ५५ (२), एवं क्रमाविर्भूत° २. १४ (१) तत्राविरुद्धोपलब्धिर्विधि ३, ६८, ६०. (२) कथञ्चित्तस्यापि प्रमा ६. १३, १३० (२) तव द्वयङ्गस्तुरीयस्य ८. १२, ११८ (३), कथञ्चिदभेदेऽपि परिणाम २. १२, १६२(१) तथैव तत्त्वं प्रतितिष्ठाप ८. १, १९९ (३), कर्ता हि साधकः स्वतन्त्र ६. १९, २३२ (१) तदितरत्त्वप्रामाण्यम् १. २१, १०९ (१), वर्तक्रिययोः साध्यसाधक ६. १८, २३२(२) तदिष्टस्य प्रमाणेना २. २६, १९९ (१), कलशवदित्युभय° ६. ६२, २९२ (२) तदुभयमुत्पत्तौ परत एव १. २१, ११ (१) कारणाऽनुपलब्धिर्यया ३. ९९. ७६ (२) तद्वानहन् निर्दोषत्वात् २. २१, १९८ (१) कार्यानुपलब्धिय॑था ३. ९८, ५६ (२) तद्विपरीतस्त विकलादेशः ४. १५, १५२(२) कालत्रयाऽपेक्षिणी हि ३. ६५. ५९ (२) तद् द्विप्रकारम्-सांव्यव २. ४, १३३ (१), काल दिमेदेन ध्वने° ७. ३२. १७ (३) तद् द्विमेदं प्रत्यक्षं च २. १, १२३ (१), कालादिभेदेन भिन्नार्थो ७. ५०, २१ (३) तद् द्विमेदमपि प्रमाण १. ४६. १७३ (२) किमित्यालोचनमात्र १. ११, ७५ (१) तद्विविधमानन्तर्येण ६. २. २२६ (२)'. कः खलु ज्ञानस्याऽऽलम्बन १. १८, १००(१) तद् भेदेन तस्य तमेव ७, ६४, १८ (३), क्रमाक्रमाभ्यामुभयस्वभाव ?. ३५, १६४ (२) तयथा-स्यादस्त्येव सर्व १.१५, १५५ (२) कमादुभयप्रधान एवाय १. २५, १६३ (२) तद् विकलं सकलं ३ २. १९, १६६ (१). क्रमोऽयमीषामयमेव तथैव २. १,१६४(१) तद् व्यवसायस्वभावम् १. ७.१९ (१). कियाऽनाविष्टं वस्तु शब्द ७. १२. २१ (३) तमस्विन्यामास्वाद्यमाना° ३. ५१. ६ । (२) क्वचित् कदाचित् कथं १. २५. १६२ (२) तस्मिन्नेव प्रयोगे तस्मात् ६. ८२. २९८(२) क्वचित् क्रमस्याऽनुपलक्षण २. १७. १६४(१) तस्य विषयः सामान्यः ५. १, १५५ (२) क्षणमेकं सुखी विषया' ७. ११, ९ (३) तस्य हि वचनमविसंवादि १. ५ ८८ (३) गुणः सहभावी धर्मः ५. ५, २११ (२) तस्य हेत्वाभासस्यापि ३. १३, ३१ (२) चैतन्यस्वरूपः परिणामी ७. ५६, ५२ (३) तस्या अपि सप्तविधत्व १. ४१, १६६ (२) शानस्य प्रमेगाऽव्यभि १. १९, १०१ (१) तस्यापि सप्तप्रकारत्व १. १२, १६५ (२) ज्ञानादन्योऽर्थः परः १. १६, ७६ (१) तस्यामेव प्रतिज्ञायां तस्मि ६.६१, २९२ (२) ततः पारमार्थिक एव ६ २२, २३६ (२) तस्यावकत्यशब्दे १.३०, १६३ (१). 'तत्तीर्थकर विम्बम्' इति यथा ३. ४. ३(२) तस्यैकप्रमातृतादात्म्येन ६. ८, २२८ (२) तत्प्रमाणतः स्याद्भिग्न 5. ६, २२८ (२) तस्योपात्तपुंस्त्रीशरीरस्य ५. ५७. ८० (३). तत्र प्रतीतनिराकृतानमी ६. ३८. २४१ (२) तुरीये प्रथमादीतामेवम् १. १४, ११८ (३) तत्र प्रपमे प्रथमस्तृवीयतरी ८. १०, ११५(३) तुल्ये पदार्थे स एवाय' ६.१३, २३३ (२) . तत्र विकलमवधिमनः २. २०. १६६ (१) तेभ्य: स्वपरव्यवसाय ६. २९, ३३(२) .. तत्र संस्कारप्रबोध ३. ३, १ (२) तेषामपि सप्तत्वं सप्त १, ११, १६६ (३) तत्र हेतुप्राहुणसम्पन्ध ३. १९१ ३१ (३) तेपु भ्रान्तमनुमानं प्रमाण ६.५१, २९५ (२)

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242