Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 231
________________ ..... रत्ना०वृत्तेः टिप्पणगतावतरणानां सूची. . १७९ . स्वविषयानन्तरविषयसहकारिणा इन्द्रियज्ञानेन समनन्तर प्रत्ययजनितं मनोविज्ञानम् . [तर्कभा०पृ०९] १.५३ . देतः कलात्मरूपार्थाः सम्बन्धोपकृतिः तथा २.१७० ८. रत्ना वृत्तेः टिप्पणगतावतरणानां सूची । अनिरूपिततत्त्वार्था प्रतीतिः संवृतिर्मता १.५९ द्वंयोः स्वरूपाहणे सति सम्बन्धवेदनम् १. १११ अभ्यासपाटवासत्तितारतम्यादिभेदतः १. ५९ द्विष्ठसम्बन्धसंवित्तिर्नेकरूपप्रवेदनात् [प्रवा भा० आस्वादितद्विरदशोणितशोणशोभा २. २६ २. १, ३] १. २० उपसर्गेण हि धात्वयों बलादन्यत्र नोयते १.४० द्वौ नौ हि समाख्याती पर्युदासप्रसज्यको पेन्द्रियेण परिठिन्ने रूपादौ तदनन्तरं १. ५३ . १. १३१ ओम् . परमं मते [भभिधा चि० कां०.६ नन्वन्यतरासिद्धो हेत्वाभास एव नास्ति २. २५१ . .लो. १५६] २. १०७ .. नास्तिता पयसो दध्नि प्रध्वंसामावलक्षणम् ... कामः क्रोधश्च लोभश्च १. ७ मी लो० भभा० ३] १. १८७ क्षणिकाः सर्वसंस्काराः इत्येवं वासना यका० प्रजापतिर्वेदमासीत् २. १०३ [पड्द० स० का०] १. ५३ प्रमाणपञ्चकं यत्र वस्तुरूपे न जायते [मी लो० क्षीरे दध्यादि यन्नास्ति प्रागभावः स उच्यते __ अभा. २] १. १९८ मी लो० भभा० २] १. १८७ भग्नं मारवलं येन निर्जितं भवपञ्जरम् ३. १९ गड्च्यपामार्गविडङ्गशविनीवचाऽभयाशुण्ठि- भममाणो वि न पावइ मिक्खामेत्तं पि ढंढणशतावरी च ३. ३८ कुमारो १. २१७ गमनार्था धातवः सर्वेऽपि. ज्ञानार्थाः १. ९७वद्धस्य नास्ति देवत्वं मोहाच्छून्याभिधायिनः गवि योऽश्वाद्यभावस्तु सोऽन्योऽन्याभाव उच्यते मी लो० अभा० ३] १. १८७ . मल्लिकाख्यास्तु मलिनर्धार्तराष्ट्रासितेतरः २. ९६ गौः सौरमेयो मायो महासुरभिरर्जुनो मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम् [अमिधानचि० म. १, ला. ३३१] . . ३. ८९ यत्रैव जनयेदेनां तत्रैवास्य प्रमाणता [ ] जीवाजीया पुणं पावासवसंवरो य निज्जरणा । . १. ५३ यदा वादी सम्यग् हेतुं प्रतिपद्यमानोऽपि...... जुगवं दो नत्थि उवभोगा १. ६९ . . तदान्यतरासिद्धत्वमिति २. २५१ जम्भाविदारितमुखस्य मुखात् स्फुरन्ती २.२६ विज्ञान वेदना संज्ञा संस्कारो रूपमेव च. तुम्बकं तृणकाष्ठं च तैल जलसमागतम् २. ३. १९ सिरिवासुदेवतणुभो सीसो भ तिलुक्कसामि. तेनाऽन्यापोहविषयाः [प्रवा० ३. १३३ उ० नेमिस्स १. २१७ . __ १३४. पू०] १. ९.. . स्थिरभावस्थचैतन्यं तदेवात्मा निगद्यते ३.. ४९ दीपवन्नोपपोत विश्ववस्तु प्रकाशनम् १. १०२ . हकारं पञ्चमैर्युतमन्तस्थाभिश्च संयुतम् द्रव्यक्रियाजातिगुणप्रभेदात् ३. २१ २. ११८, १..८० २. ११

Loading...

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242