Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 181
________________ १२९ ८. २२ ] वाद्यवदातत्वनिर्णयः। આ ૬ વળી. બીજાને પ્રતિપત્તિ-જ્ઞાન કરાવવા માટે જ શબ્દ બોલવામાં આવે छ । २४ी ५२२ मतक्षा य तर १ मास योग्य छ. तम १ पE , કરવાને ઉતરેલા અને વાદીઓમાંથી કોઈ એક પિતાના કુલ વગેરેનું વર્ણન કરે તે લેકમાં પણ તેને તેમ કરતે અટકાવાય છે, અને પ્રકરણને અનુસરતું બોલે ...तेम शिमामा मा५वामां आवे छे. ६७ किं पुनस्तदवदातम् इति चेत् , यस्मिन्नभिहिते न भवति मनागपि सचेतसां चेतसि क्लेशलेशः । एते हि महात्मानो निष्प्रतिमप्रतिभाप्रेयसीपरिशीलनसुकुमारहृदयाः स्वल्पेनाप्यर्थान्तरादिसंकीर्तनेन प्रकृतार्थप्रतिपत्तौ विघ्नायमानेन न नाम न क्लिश्यन्ति । - ७ --मवहात (विशुद्ध, निष) से शुछ ? સમાધાન–જે બોલવાથી સમજુ પુરુષના મનને જરાયે ખેદ ન થાય તે અવદાત (નિર્દોષ) કહેવાય છે. કારણ કે આ મહાપુરુષે અનુપમ પ્રતિભા પ્રેયસીનું પરિશીલન કરતા હોઈ સુકેમળ દિલવાળા હોય છે, તેથી પ્રસ્તુત પદાર્થના જ્ઞાનમાં વિજ્ઞરૂપ થોડું પણુ અપ્રસ્તુત બેલવામાં આવે તે ખેદ ન પામે એમ ન બને અર્થાત્ બેદ પામે જ. ६८ तेनः स्वस्वदर्शनानुसारेण साधनं दूषणं चाऽर्थान्तरन्यूनक्लिष्टतादिदोषाऽकलुषितं वक्तव्यम् । तत्रार्थान्तरं प्रागेवाऽभ्यधायि । न्यूनं तु नैयायिकस्य चतुरवयवाधनुमानमुपन्यस्यतः। क्लिष्ट यथा-यत् कृतकं, कृतकश्चायम् , यथा घटः, तस्मादनित्यस्तत्तदनित्यम् , कृतकत्वाच्छब्दोऽनित्य इत्यादि व्यवहितसंबन्धम् । नेयार्थं यथा' शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्देन कृतकशब्दो लक्ष्यते, तेन कृतकत्वादित्यर्थः । व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतकत्वस्मादिति । असमर्थ यथा-अयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति । अश्लील यथा-नोदनार्थे चकारादिपदम् । निरर्थकं यथा-शब्दो वै अनित्यः कृतकत्वात् खल्विति । अपरामृष्टविधेयांशं यथा-अनित्यशब्दः कृतकत्वादिति । अत्र हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग् निर्देश्यम् , न तु समासे गुणीभावकालुष्यकलङ्कितमिति । पृथनिर्देशेऽपि पूर्वमनुवाद्यस्य शब्दस्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्यानित्यत्वस्याऽलब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि । तदेवमादि वदन् वादी समाश्लिष्यते नियतमश्लाघ्यतया ।। १ चोदनमित्यर्थः । १७ ..

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242