________________
८.२२] पाद्यतदातत्वनिर्णयः ।
१३९ क्रमः- प्रथमं परपक्षपतिक्षेपः, तदनु स्वपक्षमिद्धिरिति । यथा-नित्यः शब्दश्चाक्षुषत्वात् , प्रमेयत्वाद् वा, इत्युक्तेऽसिद्धत्वानैकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् , अनित्यः शब्दः कृतकत्वात् , इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । " $૧૪ વિરુદ્ધત્વ દેષના ઉભાવનની જેમ પ્રત્યક્ષ પ્રમાણથી પક્ષની બાધાનું
ઉદ્દભાવન કરવાથી પણ પરપક્ષનું ખંડન અને સ્વપક્ષની સિદ્ધિ એ અને કાર્યો " એક જ પ્રયત્નથી સિદ્ધ થાય છે. પણ કોઈ વખત જ્યારે ભિન્ન પ્રયત્નથી એ ... भन्नेनी निस्पत्ति समवे छे त्यारे भ २प्रमाणे छ' '' પહેલાં પરપક્ષનું ખંડન કરવું જોઈએ અને ત્યાર પછી સ્વપક્ષની સિદ્ધિ
४२वी . भ है-(नित्यः शब्दः, चाक्षुषत्वात् प्रमेयत्वाद् वा)-'शम् નિત્ય છે, ચાક્ષુષ હેવાથી કે પ્રમેય હોવાથી એ પ્રમાણે વાદીએ અનુમાન કહ્યા પછી પ્રતિવાદી પ્રથમ તેમાં અસિદ્ધતા અને અનેકનિકતા એ બન્ને દેશે દ્વારા પર પક્ષનું ખંડન કરે અને પછી શબ્દ અનિત્ય છે, કૃતક હોવાથી' ઇત્યાદિ
પ્રમાણ (અનુમાન) દ્વારા સ્વપક્ષને સિદ્ધ કરે. . (टि०) पते इति परपक्षप्रतिक्षेपस्वपक्षसिद्धी ।
. ६१५. ननु न परं निगृह्य स्वपक्षसिद्धये सात्रनमभिधानार्हम् , पराजितेन सार्धं - विवादाभावात्, न खलु लोकेऽपि कृतान्तवक्त्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति ।
तत् किमिदानी द्वयोजिंगीषतोः कचिद्देशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयो
रेकश्चदन्यतरं निहन्यात् , तदा स्वीकृतं राजबीजं न तत्राभिषिञ्चेत् ?, तदर्थमेव ह्यसौ ...... परं निहतवान् । अकलङ्कोऽप्यभ्यधात्
"विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः ।
आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते ॥१॥” इति ।
परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते, तावदनुवंदेत् , निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्व दोषविषयमेकदैवाऽनुवदेत् , एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात् , क्रमेण दोषवचने कार्ये ततो निर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनोयः, अप्रदर्शिते · तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुबादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चाऽनित्यः शब्दः कृतकवादित्युक्ते कृतकवादित्यसिद्धो हेतुः, कृतकत्वमसिद्धम् , असिद्धोऽयं हेतुरित्येवमादिभिः प्रकारैरनेकधा संभवति । ' ફ૧૫ શંકા–પરને નિગ્રહ કર્યા પછી સ્વપક્ષની સિદ્ધિ માટે સાધન– (હેતુ–અનુમાન)નું કથન કરવું એ યોગ્ય નથી, કારણ કે પરાજિત સાથે