Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 191
________________ ८.२२] पाद्यतदातत्वनिर्णयः । १३९ क्रमः- प्रथमं परपक्षपतिक्षेपः, तदनु स्वपक्षमिद्धिरिति । यथा-नित्यः शब्दश्चाक्षुषत्वात् , प्रमेयत्वाद् वा, इत्युक्तेऽसिद्धत्वानैकान्तिकत्वाभ्यां परपक्षं प्रतिक्षिपेत् , अनित्यः शब्दः कृतकत्वात् , इत्यादिना च प्रमाणेन स्वपक्षं साधयेत् । " $૧૪ વિરુદ્ધત્વ દેષના ઉભાવનની જેમ પ્રત્યક્ષ પ્રમાણથી પક્ષની બાધાનું ઉદ્દભાવન કરવાથી પણ પરપક્ષનું ખંડન અને સ્વપક્ષની સિદ્ધિ એ અને કાર્યો " એક જ પ્રયત્નથી સિદ્ધ થાય છે. પણ કોઈ વખત જ્યારે ભિન્ન પ્રયત્નથી એ ... भन्नेनी निस्पत्ति समवे छे त्यारे भ २प्रमाणे छ' '' પહેલાં પરપક્ષનું ખંડન કરવું જોઈએ અને ત્યાર પછી સ્વપક્ષની સિદ્ધિ ४२वी . भ है-(नित्यः शब्दः, चाक्षुषत्वात् प्रमेयत्वाद् वा)-'शम् નિત્ય છે, ચાક્ષુષ હેવાથી કે પ્રમેય હોવાથી એ પ્રમાણે વાદીએ અનુમાન કહ્યા પછી પ્રતિવાદી પ્રથમ તેમાં અસિદ્ધતા અને અનેકનિકતા એ બન્ને દેશે દ્વારા પર પક્ષનું ખંડન કરે અને પછી શબ્દ અનિત્ય છે, કૃતક હોવાથી' ઇત્યાદિ પ્રમાણ (અનુમાન) દ્વારા સ્વપક્ષને સિદ્ધ કરે. . (टि०) पते इति परपक्षप्रतिक्षेपस्वपक्षसिद्धी । . ६१५. ननु न परं निगृह्य स्वपक्षसिद्धये सात्रनमभिधानार्हम् , पराजितेन सार्धं - विवादाभावात्, न खलु लोकेऽपि कृतान्तवक्त्रान्तरसंचारिणा सह रणो दृष्टः श्रुतो वेति । तत् किमिदानी द्वयोजिंगीषतोः कचिद्देशे राज्याभिषेकाय स्वीकृतविभिन्नराजबीजयो रेकश्चदन्यतरं निहन्यात् , तदा स्वीकृतं राजबीजं न तत्राभिषिञ्चेत् ?, तदर्थमेव ह्यसौ ...... परं निहतवान् । अकलङ्कोऽप्यभ्यधात् "विरुद्धं हेतुमुद्भाव्य वादिनं जयतीतरः । आभासान्तरमुद्भाव्य पक्षसिद्धिमपेक्षते ॥१॥” इति । परपक्षं च दूषयन् यावता दोषविषयः प्रतीयते, तावदनुवंदेत् , निराश्रयस्य दोषस्य प्रत्येतुमशक्यत्वात् । न च सर्व दोषविषयमेकदैवाऽनुवदेत् , एवं हि युगपद् दोषाभिधानस्य कर्तुमशक्यत्वात् , क्रमेण दोषवचने कार्ये ततो निर्धार्य पुनः प्रकृतदोषविषयः प्रदर्शनोयः, अप्रदर्शिते · तस्मिन् दोषस्य वक्तुमशक्यत्वात् , तथा च द्विरनुबादः स्यात् , तत्र च प्राक्तनं सर्वानुभाषणं व्यर्थमेव भवेदिति । अनुवादश्चाऽनित्यः शब्दः कृतकवादित्युक्ते कृतकवादित्यसिद्धो हेतुः, कृतकत्वमसिद्धम् , असिद्धोऽयं हेतुरित्येवमादिभिः प्रकारैरनेकधा संभवति । ' ફ૧૫ શંકા–પરને નિગ્રહ કર્યા પછી સ્વપક્ષની સિદ્ધિ માટે સાધન– (હેતુ–અનુમાન)નું કથન કરવું એ યોગ્ય નથી, કારણ કે પરાજિત સાથે

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242