Book Title: Ratnakaravatarika Part 03
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
.८. ९] प्रत्यारम्भकनिरूपणम् ।
११३ (टि.) विपश्चिदिति जिगोपुः । यौ चेत्यादि । असाविति स्वात्मनि तत्त्वनिर्णिनीपुः ॥८॥
- वादिप्रतिवादिनोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावदेव प्रति. वादिभिरपि भवितव्यम् ? इत्याहु:
___ एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥९॥
१ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेनेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदाभेदः सहृदयैः स्वयमवगन्तव्यः ।
. २ एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र '. यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण साधू वादे षोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनिर्णिनीपुणा, तत्त्वनिर्णिनीपोर्जिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीपो स्वात्मनि तत्त्वनिर्णिनीपुणा च केवलिनश्च केवलिना सह वादो न संभवत्येव; इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते । तद्यथा-वादी जिगीषुः, प्रतिवादी तु जिगीषुः स्वात्मनि तत्त्वनिर्णिनीपुन, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी स्वात्मनि तत्त्वनिणिनीपुः, प्रतिवादी तु जिगीपुर्न स्वात्मनि तत्त्वनिणिनीपुर्न, परत्र- तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिणिनीषुः, परन तत्त्वनिर्णिनीपुः क्षायोपशमिकज्ञानशाली, - केवली च । तथा वादी परत्र तत्त्वनिर्णिनीषुः केवली च. प्रतिवादी तु जिगीपुः स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र
तत्त्वनिर्णिनीपुः क्षायोपशमिकज्ञानशाली, केवली च न। एवमेते चत्वारश्चतुष्काः - षोडश । नअपलक्षितेषु चतुर्पु पातितेषु द्वादश भवन्ति
.. "अङ्गनयत्यनिश्चित्यै वादे वादफलार्थिभिः । " .. .. द्वादशैवाऽवसातव्या एते भेदा मनस्विभिः" ॥१॥९॥
વાદી અને પ્રતિવાદીની પ્રસિદ્ધિ હસ્તી-પ્રતિહસ્તીના ન્યાયથી છે, તેથી વાદીના જેટલા ભેદે છે તેટલા જ ભેદ પ્રતિવાદીના હોવા જોઈએ એ વાતનું કથન
પૂત કથનથી (પ્રારંભકના કથનથી) પ્રત્યારંભકની પણ વ્યાખ્યા થઈ ... 8 सेभ यु'
આરંભકની સામે વિરુદ્ધ (પ્રતિકૂલ) આરંભ કરનાર પ્રત્યારંભક કહેવાય છે, એટલે તેનું વ્યાખ્યાન પ્રારંભકના ભેદ-પ્રભેદરૂપ વિવરણ દ્વારા ' થઈ ગયું એમ સમજવું, એટલે કે બુદ્ધિશાલી-વિદ્વાન પુરુષોએ પ્રારંભકના ભેદપ્રભેદ પ્રમાણે પ્રત્યારંભકના ભેદ-પ્રભેદે પણ પોતાની મેળે વિચારીને જાણી લેવા અને એ રીતે પ્રત્યારંભકના પણ જિગીષ આદિ ચાર ભેદ થાય છે. , તેમાં દરેક પ્રારંભિક સાથે દરેક પ્રત્યારંભકનો વાદ ગણતાં જે કે સોળ
ભેદ થાય છે તે પણ એક ૧ જિગીષનો સ્વાત્મનિ તત્વનિણિનીષ સાથે, - ૨ સ્વાત્મનિ નિષિને જિગીષ સાથે, ૩ સ્વાત્માન તત્વનિનિષુને સ્વાત્મનિ

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242