________________
.८. ९] प्रत्यारम्भकनिरूपणम् ।
११३ (टि.) विपश्चिदिति जिगोपुः । यौ चेत्यादि । असाविति स्वात्मनि तत्त्वनिर्णिनीपुः ॥८॥
- वादिप्रतिवादिनोहस्तिप्रतिहस्तिन्यायेन प्रसिद्धेर्यावद् वादिनः, तावदेव प्रति. वादिभिरपि भवितव्यम् ? इत्याहु:
___ एतेन प्रत्यारम्भकोऽपि व्याख्यातः ॥९॥
१ आरम्भकं प्रति प्रतीपं चाऽऽरभमाणः प्रत्यारम्भकः, सोऽयमेनेन प्रारम्भकभेदप्रभेदप्ररूपणेन व्याख्यातः । प्रदर्शितभेदाभेदः सहृदयैः स्वयमवगन्तव्यः ।
. २ एवं च प्रत्यारम्भकस्यापि जिगीषुप्रभृतयश्चत्वारः प्रकारा भवन्ति । तत्र '. यद्यप्येकैकशः प्रारम्भकस्य प्रत्यारम्भकेण साधू वादे षोडश भेदाः प्रादुर्भवन्ति, तथापि जिगीषोः स्वात्मनिर्णिनीपुणा, तत्त्वनिर्णिनीपोर्जिगीषुणा, स्वात्मनि तत्त्वनिर्णिनीपो स्वात्मनि तत्त्वनिर्णिनीपुणा च केवलिनश्च केवलिना सह वादो न संभवत्येव; इति चतुरो भेदान् पातयित्वा द्वादशैव तेऽत्र गण्यन्ते । तद्यथा-वादी जिगीषुः, प्रतिवादी तु जिगीषुः स्वात्मनि तत्त्वनिर्णिनीपुन, परत्र तत्त्वनिर्णिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी स्वात्मनि तत्त्वनिणिनीपुः, प्रतिवादी तु जिगीपुर्न स्वात्मनि तत्त्वनिणिनीपुर्न, परत्र- तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली, केवली च । तथा वादी परत्र तत्त्वनिणिनीषुः क्षायोपशमिकज्ञानशाली प्रतिवादी तु जिगीषुः, स्वात्मनि तत्त्वनिणिनीषुः, परन तत्त्वनिर्णिनीपुः क्षायोपशमिकज्ञानशाली, - केवली च । तथा वादी परत्र तत्त्वनिर्णिनीषुः केवली च. प्रतिवादी तु जिगीपुः स्वात्मनि तत्त्वनिर्णिनीषुः, परत्र
तत्त्वनिर्णिनीपुः क्षायोपशमिकज्ञानशाली, केवली च न। एवमेते चत्वारश्चतुष्काः - षोडश । नअपलक्षितेषु चतुर्पु पातितेषु द्वादश भवन्ति
.. "अङ्गनयत्यनिश्चित्यै वादे वादफलार्थिभिः । " .. .. द्वादशैवाऽवसातव्या एते भेदा मनस्विभिः" ॥१॥९॥
વાદી અને પ્રતિવાદીની પ્રસિદ્ધિ હસ્તી-પ્રતિહસ્તીના ન્યાયથી છે, તેથી વાદીના જેટલા ભેદે છે તેટલા જ ભેદ પ્રતિવાદીના હોવા જોઈએ એ વાતનું કથન
પૂત કથનથી (પ્રારંભકના કથનથી) પ્રત્યારંભકની પણ વ્યાખ્યા થઈ ... 8 सेभ यु'
આરંભકની સામે વિરુદ્ધ (પ્રતિકૂલ) આરંભ કરનાર પ્રત્યારંભક કહેવાય છે, એટલે તેનું વ્યાખ્યાન પ્રારંભકના ભેદ-પ્રભેદરૂપ વિવરણ દ્વારા ' થઈ ગયું એમ સમજવું, એટલે કે બુદ્ધિશાલી-વિદ્વાન પુરુષોએ પ્રારંભકના ભેદપ્રભેદ પ્રમાણે પ્રત્યારંભકના ભેદ-પ્રભેદે પણ પોતાની મેળે વિચારીને જાણી લેવા અને એ રીતે પ્રત્યારંભકના પણ જિગીષ આદિ ચાર ભેદ થાય છે. , તેમાં દરેક પ્રારંભિક સાથે દરેક પ્રત્યારંભકનો વાદ ગણતાં જે કે સોળ
ભેદ થાય છે તે પણ એક ૧ જિગીષનો સ્વાત્મનિ તત્વનિણિનીષ સાથે, - ૨ સ્વાત્મનિ નિષિને જિગીષ સાથે, ૩ સ્વાત્માન તત્વનિનિષુને સ્વાત્મનિ