Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 158
________________ २. ५) चाचपाप्राप्यकारित्यविचारः। १४५ तेति संयोगः ।।३३।। तस्याति ओतारपि। अस्मिन्निति मृपिके । मतिप्रतिबोधकत्वमिति प्रत्यक्षलक्षणमतिजनकत्वम् ।।३६॥ . (टि०) उत्पत्तिरित्यादि । उद्भूततया बाहुल्यतया। तासामिति रुचीनाम् । तत्रैवेति प्रदेशे । काकादरादेरिति वर्षप्रमुखस्य । एता इति रुचयः ॥२९॥ अविवरेत्यादि परवचना मेतत् । वपदंशेति दंशदशने । वृपान् पकान दशतीति कर्मण्यण् मार्जारस्तन्नेये। न दृष्टा इति अपि तु दृश्यन्त एव ॥३॥ अत एवेत्यादि अत इति मरीचिचयप्रभावादेव । तिमिरेति अन्धकार बहुलेपि । मूपकपरीति माउरि: । :१। चाकचिक्येत्यादि । अत्र चक्षुपि ॥३२।। कृशतरेत्यादि । तेपामिति रदमीनाम । तस्यापीति विडालस्य । अस्मिन्निति उन्दरे। असा विति मतिः । सा चेति त्विषां सन्ततिः । उभयत्रेति त्वच्चक्षुपि ओतुचक्षुपि च ॥३४॥ इत्थमित्यादि । तार्किकेति पदतर्कभाषापरितर्ककर्कशमतं इति सोल्लुण्ठवचनम्। प्रतिवोधकत्वमिति ज्ञानोत्पादकत्वम् ॥३६॥ बहिरर्थग्रहोन्मुन्यं वहि कारणजन्यता । स्थायित्वं वा बहिर्देश किं वाद्येन्द्रियता भवेत् ॥३७॥ तत्रादिमायाँ भिदि चेतसा स्यादेतस्य हेतोयभिचारचिह्नम् । अप्राप्यकारि प्रकरोति यस्माद् मन्दाकिनीमन्दबुद्विमेतत् ॥३८|| दोपः स एवोतरकल्पनायां यदात्मनः पुगल एप बाह्यः । चतश्च तस्मादुपजायमानमेतद् वहिष्कारणजन्यताभृत् ॥३९।। चेतः सनातनतया कलितस्वरूपं सर्वापकृष्टपरिमाणपवित्रितं च । प्रायः प्रियः प्रणयिनीप्रणयातिरका देतत् करोति हृदये न तु तर्कतज्ञाः ॥४०॥ एतदत्र विततीक्रियमाणं प्रस्तुतेतरदिव प्रतिभाति । विस्तराय च भवदिति चिन्यं तद विलोक्य गुन्गुम्फितवृत्तिम् ।।४।। पक्षे तृतीये विषयप्रदेशः शरीरदशो यदि वा बहिः स्यात् । स्थायित्वमाये विवयाश्रितत्वं यद्रा प्रवृत्तिविषयोन्मुखी स्यात् ! ।१२।। प्राचीनपने प्रतिवाद्यसिद्विकलपङ्कः समुपैति हेतोः । स्याहादिना यत प्रतिवादिनाऽस्य नाऽङ्गीकृत मेयसमाश्रितत्वम् ॥४३।। વળી, હે તૈયાયિક ! તમે એ ચામાં પ્રાધ્યકારિત્વ સિદ્ધ કરવાને તમારા અનુમાનમાં બારિદ્રયરૂપ હોવાથી એવો હતું કે તે તેમાં બાઘેન્દ્રિયરૂપ ને તમને શો અર્થ અભિપ્રેત છે ? બાધ ઘટપટાદિ પદાર્થને બંધ કરાવવામાં સન્મુખતા-તત્પરતા એ બાઇન્દ્રિયતાનું લક્ષણ છે? કે બાહ્ય કારણોથી જન્યત્વ છે કે બાહ્મદેકામાં સ્થિતિ એ બોન્દ્રિયવ છે ? ૩૭. Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254