Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२०४
ईश्वरस्य जगत्कर्तृत्वनिरासः । [२. २६ __न नामेति आचार्यवाक्यम् । तथेति अवयवित्वेन । अनुमेयेति भूभधरादि । तत्तुल्येति घटादि । तद्विरुद्धति आत्मादि । वृत्तितोपद्रव इति पक्षसपक्षविपक्षेषु विष्वपि वर्तमानोऽनका. न्तिकः-अनेकान्तिकत्वमित्यर्थः ।
(टि.) तत्राभिधीयते जैनैः । निमित्तेति कार्यत्वम् । व्याप्यमिति हेतुः। आलपितमिति अभिहितम् । तद् द्रव्येति तत् कार्यवं द्रव्यद्वारेण पोयद्वारेण[वा] ।
अवयवित्वेने ति अवयवित्वात् । इदमिति भूभुधरादि । तन्नित्यतेति पृथ्वीपर्वतादिसनातनत्वम् । नैतद्वत्ती( नैतद्धीमद्वृत्तीति ) नेतच्चतुरचेतश्चमत्कारकारि । अवयवेति अवयवैरारभ्यमाणत्वात्पर्वतादेः । यथा तन्तुभिः पटः क्रियते अवयवसमूहे वर्तमानत्वात्तस्य । यथा तन्तुषु पट इति वा । यथा किलाऽभूतपूर्व घटाद्यवयववृन्देन निर्वय॑ते तथा पर्वतादयो न, अनादिसिद्धत्वात् तेषाम्। अभूतपूर्वमविद्यमानम् । प्रतिवादिनी जैनस्य । यदि पुनरित्यादि । अवयवत्वेनेति अवयवसामान्येन वा अवयववृत्तित्वेन । दोलेति पक्षसपक्षविपक्षवृत्तित्वलक्षणानकान्तिकत्वम् । अत्र हेतौ।
अनेन दुर्भदेति दुष्टविकलोत्पादनेन ।
न नामेति अवयवी प्रसिद्ध एव । पुनरात्मापि । तथेति अवयवित्वेन । अनुमेयेति अनुमेयः पक्षः । तत्तुल्यः सपक्षः । तद्विरुद्धो विपक्षः । तत्र वृत्तित्वं पक्षसपक्षविपक्षवृत्तिलक्षणानकान्तिकत्वम् ।
ननु नरामराद्युत्पादनप्रत्यलधर्माधर्मोत्पाद्यानुभवायतनभूता तथाविधा तनुरेवोत्पद्यते, न पुनरात्मा लवमात्रतोऽपि, अनादिनिधनत्वेन । यदि पुनरात्माऽप्युत्पत्तिविपत्तिधर्मा भवति, तदानी भृतमात्रतत्त्ववादिमतापत्तिः, आत्मनः पूर्वोत्तरभवानुयायिनोऽभेदिनोऽनभ्युपेतत्वेनेति । तद् न बन्धुरम्, यतो यद्यात्मनोऽभिन्नरूपतैवाऽऽवेद्यते, तदान्यतरनरामरादिभववर्थवाऽयमपरिमेयात्मीयानुभवनीयतत्तद्भवपर्यायप्रबन्धानुभवनेन द्वितीयादिभवानुभववान् न भवितुमुपपद्यते. वेद्यते त्वनेनेय भवपर्यायपरम्परा; इति तद्रूपतयाऽयमुत्पत्तिमानिति नियम्यते । नाप्येवं भूतमात्रतत्त्ववादितापत्तिः, आत्मनो द्रव्यरूपतया नित्यताभ्युपायेन पूर्वोत्तरभवप्रीतितः । तन्मतेन तु न नाम द्रव्यतया नित्यं वेदनं वर्तते, यतो भूतधर्मतयाऽनेन प्रतिपादितमेतत् । तथैतदनुमानधर्मीन्द्रियोदभूतबोधेनाऽर्धतो बाध्यते, रूपं ध्वनिरपि नयनोत्थप्रथाप्रत्येयमित्यादिवत्, यतोऽत्र दोलायमानविधानतत्परनरव्यापार: पृथ्वीवीधराभ्रतरुपुरन्दरधनुरादि वत्रातो धर्मी प्ररूपितः, तत्र त्वभ्रतरुवियुदादेग्दिानीमप्युत्पद्यमानतया वेद्यमानतनोविधाता नोपलभ्यते ।
માયિક-મનુષ્ય અને દેવ વિગેરની ઉત્પત્તિમાં ધમધમે સમર્થ છે અને તમને જેને અનુભવ થાય છે તે તે મનુષ્ય દેવ આદિના આશ્રયભૂત શરીરની ઉત્પત્તિને જ અનુભવ થાય છે. આત્મા તે અંશ માત્રથી પણ ઉત્પન્ન થતું નથી કારણ કે તે અનાદિ અનંત-નિત્ય છે. વળી, આત્મા પણ ઉત્પત્તિધર્મ અને વિપત્તિધર્મવાળો હોય તે પૂર્વ અને આગામી ભવ(જન્મપરંપરા)માં
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254