Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२०८ ईश्वरस्य जगत्कर्तृत्वनिरासः।
. [२. २६ (१०) इन्द्रियप्रभवप्रभालम्बनीभूत इति नायनरम्याश्रयीभृतः । उपद्रव इति एकदेशे प्रत्यक्षबाधः। व्याप्तिप्रतिपादनप्रत्यल मिति । अनुमानं हि गृहीतव्याप्तिकं प्रवर्तते । व्याप्तिच श्यक्षेण गृह्यते भवता । तवति नैयायिकस्य । इन्द्रियोद्भवेत्यादि गद्ये वैद्यशब्देन दृश्यम् । अन्यथेति 'दृश्यत्वाभावे । तेनेति इन्द्रियवेदनेन । ततोऽपीति तताच । तत्रेति अनुमाने । तेन बुद्धिमन्निमित्तेनेति अदृदयेन बुद्धिमता वा । अनुमेयता नाद्रियत इति व्याफ्यनालम्बनीभूतं साध्यं न भवतीत्यर्थः । तथात्वेनेति व्याप्त्यालम्बनत्वेन । एतदिति बुद्धिमन्निमित्तम् । इन्द्रियबोधावबोध्यतयेति प्रत्यक्षग्राह्यतया । तथेति इन्द्रियबोधावबोध्यतया ।
विधीयमानानुमानेनेति बहुबाहिः । तद्दनालम्वनीभूत इति इन्द्रियानाश्रयीभृतः । तेनेति इन्द्रियवेदनेन । वुद्धिमन्निमित्तमिति बुद्धिमच्च तन्निमित्तं च । तथाविधधर्मीत्यादि गये तथाविध इति प्रत्यक्षबाधितः । व्याप्यशब्देन हेतुः । तुरीयव्याप्याभत्वोपनिपात इति कालात्ययापदिष्टोपनिपातः । अनियतप्रतिपत्तिनिमित्ततेति अनेकान्तिकत्वम-निमित्ताधीनात्मलाभत्वमपि भविष्यति, बुद्धिमद्विधयत्वमपि न भविष्यति इति भावः ।।
(टि.) ननु भवतीत्यादि । एतद्विधानेति भभूधरादिजनकः । इन्द्रियप्रभवेति प्रत्यक्षज्ञानविलोकनीयः । मानमिति प्रमाणम् । इन्द्रियद्वारेति प्रत्यक्षज्ञानम् । न हि प्रत्यक्षज्ञानमन्तरेण स्वन्मतेऽपि व्याप्तिः संभवति । पारावारेति वडवानलः । औदर्येति जटरसंभूतवह्निः, तयोरितरः सामान्यः पर्वतावष्टब्धो वा, तेषां सामान्येन । इन्द्रियोद्भवेति प्रत्यक्षज्ञानज्ञेयपदार्थाधारश्रितेन । अन्यथेति दृश्यत्वाभावे । तेनेति ऐन्द्रियज्ञानेन । ततोऽपीति ततश्च । तत्रेति साधने । व्याप्त्यनालम्बेति अदृश्येन बुद्धिमत्कम् । अनुमेयेति व्याफ्यनालम्बनीभूतं साध्यं न भवतीत्यर्थः । तथात्वेनेति अनुमेयतया । एतदिति युद्धिमन्निमित्तम् । अत्रेति अनुमाने । इन्द्रियबोधेति प्रत्यक्षवेदनवेद्यतया । यदि तु तथेति प्रत्यक्षज्ञेयतया । एतदिति बुद्धिमत्पूर्वकम् । ततोऽनेनेति ऐन्द्रिय प्रत्यक्षेण । अत्रेति अनुमानधर्मिणि अंशेन ।
अनेनेति एन्द्रियप्रत्यक्षेण । तत्रापीति कृशानुविपयाऽनुमानेपि । विधीयमानेति विधीयमानमनुमानं येन स तथा तेनाऽत्र बहुव्रीहिः । तदनालम्बेति इन्द्रियगोचरातीतः। तेनेति ऐन्द्रियेण । यदा पुनरित्यादि । तत्रेति वहिमपर्वतादिप्रदेशे । तेनेति प्रमात्रा । तत्रेति तरुमूलो. पविष्टेनाऽपि । तत्रेति वृक्षादौ बुद्धिमन्निमित्तपूर्व के साध्ये । इन्द्रियोद्भवेति प्रत्यक्षज्ञानवाधा । तथाविधेति प्रत्यक्षबाधितधर्मधर्म्यनन्तरम् । व्याप्येति हेतुप्ररूपणात् । तुरीयेति त्वत्ताभिप्रायेण कालात्ययापदिष्ट हेत्वाभासोपद्रवः । मन्मतेनेति मम तके-परितणन्यायेन । व्याप्यपराभूतिरिति अनेकान्तिक त्वमित्यर्थः । ___तथेदं निमित्ताधीनात्मलाभत्वं यदि तन्मात्रमेव व्याप्यत्वेन प्रतिपाद्यते, तदा नाभिप्रेतपदार्थप्रतीतिनिर्वर्तनपर्याप्तमनुपलब्धपूर्वोत्पत्तिव्यापारेन्द्रमों मर्यपूर्ववप्रतीत्यर्थोपात्तमृन्मयत्ववत् । न नाम निपेन्द्रमृ मृन्मयत्वमपि भिद्यते । ननु यद्यपि मृन्मयत्वं तुल्यमेवोभयत्रापि, तथापि नेन्द्रमूर्धाऽन्यो मानवपूर्ववेन प्रतीतो विद्यते । ततो विवादपदापन्नोऽप्ययं तत्तुल्यत्वेन न मयंनिर्वयों भवति । तद् नावदातम्, यतोऽत्रापि न भूभू
१. भवताम्-मु २. अदृश्य इति पाटो मुद्रिते प्रतौ च ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254