Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 230
________________ २. २७) केवलिनः कवलाहारसिद्धिः। २१७ શ્વેતામ્બર—તમે આવી પરિભાષા શાથી કરે છે કે અશુભ પ્રવૃતિઓ મેહની અપેક્ષા રાખે છે? દિગબર—આપણામાં અશુભ પ્રવૃતિઓ મેહની અપેક્ષા રાખે છે, માટે અન્યત્ર પણ રાખે. શ્વેતામ્બર—એમ માનશે તે આપણામાં તે શુભ પ્રકૃતિ પણ મેહની સહાયથી જ પોત પોતાના કાર્યમાં કારણતા ધારણ કરતી જોવાય છે, માટે કેવલીની શુભ પ્રકૃતિએ પણ મેહની અપેક્ષા રાખે એમ માનવું પડશે અર્થાત કેવલીમાં મેહ છે જ નહિ તેથી મેહની અપેક્ષા રાખવાને પ્રશ્ન જ નથી. આ ઉપરથી એમ સિદ્ધ થાય છે કે આહારપર્યાપ્તિ અને વેદનીયકર્મ મોહની સહાયતા વિના જ આહારનું કારણ છે, અને તે બને કેવલી માં પણ અવિકલ છે જ અર્થાત કેવલીમાં તેને કારણે કવલાહાર થશે જ. આ પ્રકારે કવલાહારના કારણ અને સર્વત્વને સહાનવસ્થાનરૂપ વિરોધ નથી-એ સિદ્ધ થયું. (५०) अथ मोहसहकृतमिति गये अस्येति आहारपर्याप्तिवेदनीयस्य । तत्रेति सार्वये । तत्कारित्वाविरोधादिति कवलाहारका रित्या विरोधात् । (टि.) नाद्यस्तयो िनदशनावरणयोः । तत्कारणत्वेति कवलाहारकारणत्वम् । तत्कारण स्वादिति कालाहार कारणयात् । न ह्यन्ताये सति महाकुलप्रसूतस्याऽपि सद्गुरुदोदितस्यापि गुरुतपथरणभरधरणसमर्थस्यापि कवलप्राप्तिभवेत् टुण्णकुमारवत् । यदुक्तम् "सिरिवासुदेवतणुओ सीसो अ तिलुक्सामिनेमिस्स । सम्वगुणाण निवासी धणयसमिद्धनयरए । भममाणो विन पावइ भिक्खामेस पि दंदणकुमारो। अम्मन्तरनिम्बत्तियतिब्बमहाकम्मदोसेण ॥" तस्येति अन्तरायविलयस्य । साकल्येनेति सकलतया । सर्वथान्तरायस्य नाशे केवलो. स्पतिरिति भावः । तत्कारणमिति कवलाहारकारणम् । सर्वत्रापति अस्मदादी सर्वज्ञत्वे च । इयमिति भोजनेच्छा । द्वितीये विति भस्मदादावेवेति पक्षे । अस्मदादो भोजनेच्छा वसते, न च सर्वझे इति नः पक्षकक्षाप्रविष्टो भवान् । स एवेति मोह एव । तथा चेति मोहस्य गत्यादिकारणत्वे सति । 'तासामपीति गतिस्थितिनिषद्यादीनाम् । अथ गत्यादीत्यादि । तत्कारणमिति गतिस्थितिनिषद्यादिकारणम् । तथा युक्तमिति कवलाहारकारणमुचितम् । समुदितमिति मिलितम् । एतदिति आहारपर्याप्तिवेदनीय कर्मद्वयम् । तत्कारणमिति कवला. हारकारणम् । तदपगमादिति आहारपर्याप्तिवेदनीयकर्मयस्याङ्गीकारात् । अस्याऽपीति आहारपर्याप्तिवेदनीयद्वयस्य । तति सर्वज्ञे । तत्कारित्वेति कवलाहारकारित्वाविरोधात् । एतस्येति मोहस्य । इयमिति आहाररूपा । परिभाषेति सिद्धान्तभणितम् । तथादर्शनादिति भाहारस्यासातारूपस्यावलोकनात् । ततस्ता इति शुभप्रकृतयः । तथेति मोहसहकृता एव भवेयुः । तच्चेति स्वतन्त्रं द्वयम् । १ तेषाम• मु। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254