Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
રત્નાકરાવતારિકાનાં ટિપણે "मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥" सर्वार्थसिद्धि ७. १५ तार्थस्य'-तीय २४नी व्या ज्या विशेषावश्य: साप्यमा मायाय જિનભદ્રગણિ ક્ષમાશમણે આ પ્રમાણે કરી છે
तिन्जइ जं तेण तहिं तओ व तित्थं तयं च दवम्मि । सरियाईणं भागो निरवायो तम्मि य प्रसिद्धे ॥१०२६ ॥ तरिया तरणं तरियव्वं च सिद्धाणि तारओ पुरिसो । वाहोडुवाइ तरणं तरणि निन्नयाईयं ।। १०२७ ।। देहाइतारयं जं बझमलावणयणाइमत्तं च । णेगंताणच्चंतियफलं च तो दवतित्थं तं ॥ १०२८ ।। इह तारणाइफलयं ति हाणपाणावगाहणाईहिं । भवतारयं ति केई तं नो जीवोवघायाओ ॥ १०२९॥ सूणंगं पि व तमुदूहलं व न य पुण्णकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ।।१०३.०।। देहोवगारी वा तेण तित्थमिह दाहनासणाईहिं । महुमज्जवेस्सादओ वि तो तित्थमावन्नं ॥ १०३१ ॥ भावे तित्थं संघो सुयविहियं तारओ तहिं साहू । नाणाइतियं तरणं तरियन्वं भवसमुद्दोऽयं ॥ १०३२ ।। जं नाण-दंसणचरित्तभावओ तब्विवक्खभावाओ । भवभावओय तारेइ तेण तं भावओ तित्थं ।। ०३३।। तह कोहलोहकम्ममयदाहतण्हामलावणयणाई । एगंतेणचंतं च कुणइ य सुद्धिं भवोघाओ ॥ १०३४ ॥
त्याहि. ७. २१ भएमहाप्रातिहादि '-हेत मा3 प्रातिय मा छ
"अशोकेवृक्षः सुरपुप्पैवृष्टिर्दियो ध्वनिश्चाभैरमार्सेनं च । . भामंडलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम्"
–આચાર્ય હરિભદ્રકૃત નંદી વૃત્તિમાં પૃ. ૪માં આ લેક ઉદ્ધત છે.
સદ્ધમંપુંડરીકમાં તથાગતકૃત પ્રાતિહાર્યનું વર્ણન કરતાં કહ્યું છે કે
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254