Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 219
________________ २०६ ईश्वरस्य जगत्कर्तृत्वनिरासः । [२. २६ अंशेनेत्यर्थः । दोलायमानेति दोलायमानो विधानतत्पर नरव्यापारो यत्र स तथा सन्दिग्धकर्तृक इत्यर्थः । भाववात इति पदार्थ संघातः । तत्रेति भावनाते । ___ ननु भवत्येव बाधेयं यथेतद्विधानावधानप्रधानः पुमानिन्द्रियप्रभवप्रभोलम्बनीभृतोऽभ्युपेतो भवति. यावताऽतीन्द्रियोऽयम्, इति नायमुपद्रवः प्रभवति । तदनभिधानीयम्, यतो व्यातिप्रतिपादनप्रत्यलं मानमत्रेन्द्रियद्वारोद्भूतं वेदनं तवाभिमतम्, धूमानुमानवत् । धूमानुमानेऽपि न पारावारोद्भवौदर्यतनुनपात्तदितरतनूनपात्तुल्यत्वेन व्याप्तिः प्रतीताइतीन्द्रियोद्भववेदनवेद्यभावालम्बनेनैवाऽनेनाऽनुमानेन भवितव्यम् । अन्यथा तु तेन व्याप्ति प्रतीतिरुपपादेव । ततोऽपि तत्र व्याप्त्यनालम्बनीभृतेन तेन बुद्धिमन्निमित्तेनाऽनुमेयताऽपि नाद्रियते । तथात्वेन प्रतिपादितं वेतदत्रेन्द्रियबोधावबोध्यतया नियमेनाभ्युपेतव्यम् । यदि तु तथा युपेयते, तदा नैतद निमित्तं तरुविद्युदादेर पलभ्यते, ततोऽनेन वेदनेनाऽत्र बाधो भवत्येव । ननु धूमानुमानप्रत्याय्यतनुनपातोऽप्येवमनेन वेदनेन बाधो भवति, यतो न तत्रापि विधीयमानानुमानेन प्रमात्रा तनुनपादिन्द्रियवेदनेन वेद्यते । तदमनोरमम्, यतोऽत्रानुमातुः विधिर्विद्यते, व्यवधिमान पुनः पदार्थो नेन्द्रियालम्बनीभवति, इति तदनालम्बनीभूतः पर्वततनुनपाद न तेन बाधितुं पार्यते । यदा पुनः प्रमाता तत्र प्रवृत्तो भवति, तदानीमव्यवधानवानयं तनुनपात् तेनोपलभ्यते । तमविद्युल्लताभ्रादि बुद्धिमनिमित्तं तु तत्र प्रवर्तमाननाऽपि नितरामवधानवताऽपि नोपलभ्यते । ततो भवति तत्रेन्द्रियोद्भवबोधबाधेति । ततोऽपि तथाविधधर्म्यनन्तरनिमित्ताधीनात्मलाभत्वरूपव्याप्यप्रतिपादनेन त्वन्मतेन तुरीयव्यायाभत्वोपनिपातः । मन्मतेन त्वन्तयाप्तेरभावेनानियतप्रतिपत्तिनिमित्तताऽत्र व्याप्यपराभृतिः । તૈયાયિક-પૃથ્વી પર્વતાદિ પદાર્થની રચના કરનાર પુરુષ જે ઇન્દ્રિયજન્ય જ્ઞાન વિષય માનેલ હોય તે જ ઉપરોક્ત અંશતઃ બાધરૂપ દેવ આવે. પરંતુ અમે તે પુરુષને અતીન્દ્રિય માનેલ છે, માટે ઉપરોક્ત દેખ નથી. જૈન-આમ પણ કહી શકશે નહીં, કારણ કે-ધૂમવડે થતા અનુમાનની જેમ આ અનુમાનમાં પણ વ્યાપ્તિના પ્રતિપાદનમાં સમર્થ પ્રમાણ તે તમોને ઇન્દ્રિયજન્ય જ્ઞાન જ ઈષ્ટ છે. માનુમાનામાં પણ વડવાગ્નિ અને જઠરાગ્નિ તથા તેથી ભિન્ન અન્ય પાર્વતીય અગ્નિ એ બધાની સામાનરૂપે વ્યાપ્તિ પ્રસિદ્ધ નથી. અર્થાત આપણે મ વડે જે અગ્નિનું અનુમાન કરીએ છીએ તે અગ્નિ વડવાગ્નિ અને જઠરાગ્નિ સાથે અગ્નિને કારણે તુલ્ય હોવા છતાં મ સાથે જે અગ્નિની વ્યાપ્તિ१ प्रभावाल. मु । २ धूमःनुमानेनापि-मु । धूमानुमितेरपि मुपा । द्रष्टव्यः स्याद्वादरत्नाकरः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254