Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२०२ ईश्वरस्य जगत्कर्तृत्व निरासः ।
[२. २६ . न्तिकत्वम् । पक्षसपक्षविपक्षव्यापकत्वाद्यबोलावदाचरणं तन्न । मतिमन्निवर्तनीयेति बुद्धिमनि• पायेभ्य इतरेऽन्ये येऽम्बरादय आकाशात्म प्रमुखा नित्याः पदार्थसास्तेभ्यो नितरां व्यावृत्तत्वात् । नापि तुरीयेति । व्याप्यो हेतुः । तदाभासता कालात्ययापदिष्टत्वम् । इन्द्रियेति प्रत्यक्षेण ज्ञानेन। राद्धान्तेति आगमप्रमाणेन । प्रतिपादीति प्रतिपादितत्वात् । नापि प्रत्यनुमानेति न प्रारणसमत्वदृषितम् । एतत्परीति एतद्धतुतयोपादीयमानं निमित्ताधोनात्मलाभत्वम् । तस्य परिपन्धी शत्रुभूतो धर्मोऽकर्तृकस्तस्योपपादनप्रवणानुमानाभावात् ।
__ ननु भवतीत्यादि । इदमिति वश्यमाणलक्षणम् । परिपन्थीति शत्रुभूतस्य धर्मस्य अकतृकत्वस्य जननसमर्थम् ।
भूताधिभूरिति भूतपतिरीश्वरः । भूभूधरेति पृथ्वीपृथ्वीधरादिस्रष्टा न । वपुरिति देहशून्यत्वात् निर्वृत्ति:] परमात्मवत् । यतोऽत्रेति अनुमाने । त्रिनेत्रेति इश्वररूपो धर्मी । धीधनेति बुद्धिमता भवता । प्रतिपन्न इति ज्ञातः । आधारेनि आयद्वारेणानिश्चितत्वव्याघातः । वपुर्वन्ध्यः तेति हेतुसमीपवर्ती भवन् । तीर्यत इति शक्यते । यदि पुनरित्यादि । अयमिति त्रिनेत्ररूपः । येनेति प्रत्यक्षादिप्रमाणेन । मन्मथेति कामवैरिणी नीलकण्ठस्य । तेनैवेति प्रमाणेन । तन्वादीति शरीरजननकुशलयुद्धेरेव । इयमिति वपुर्वन्ध्यता । तत्रेति मृत्युञ्जये ।
३ तत्राभिधीयते-यदिदं तावत् निमित्ताधीनात्मलाभत्वं व्याप्यमालपितं तद् द्रव्यद्वारा, पर्यायद्वारा वा ?-इति भेदोभयो । यद्याद्यः पन्थाः प्रथ्यते, तदानीमप्रती. तिर्नाम व्याप्योपतापः, यतो द्रव्यरूपतया पृथ्वीपर्वतादेनित्यत्वमेव प्रतिवादिनाऽभ्युपेयते ।
ननु भूभूधरायमुत्पादवत् , अवयवित्वेन, यदेवं तदेवं यथेन्दीवरम् , अवयविरूपं पुनरिदम्, तदुत्पादवदेव-इत्यनुमानेन तन्नित्यता निर्मूलोन्मूलितैवेति । नैतद्धीमवृत्तिविधानप्रधानम्, यतो भूभृधरादेरवयविल्वमवयवारभ्यत्वेन, यद्वाऽवयवत्रातवर्तमानतया मन्यते ? न प्रथमविधा विबुधाऽवधानधाम, यतो न नामैतपृथ्वोपृथ्वीधरप्रभृतिद्रव्यमभूतपूर्वमवयववृन्देन निर्वर्तितमिति प्रतिवादिनः प्रीतिर्विद्यते । यदि पुनरवयववृत्तिभेदोऽभि-धीयते, तदानीमवयवत्वेन दोलायमानताऽत्र, यतो 'अवयवोऽयम्. अवयवोऽयम्' इतीथं बुद्धिवेद्यमवयवत्वमवयववितानवृत्ति भवति, न पुनरुत्पादपराधीनम्, नित्यत्वेन ।
ननु नार्थाऽनेन दुर्भेदप्रबन्धप्रतिपादनेन, प्रतीतोऽयमवयवी तावद्वादिविततेरविवादेन पनपत्रपात्रदात्रादिरिति । न नाम न प्रतीतः, अपि त्वात्माऽपि तथा नियमेन प्रतीतो वर्तते, न पुनरुत्पादवानित्यनुमेयतत्तुल्यतद्विरुवृत्तितोपद्रवः । यदि तु पर्यायद्वारा निमित्ताधीनात्मलाभत्वं भूभूधरादेरभिधीयते, तदा नरामरादिपर्यायद्वारोत्पद्यमानास्मनोऽपि बुद्विमदुत्पाद्यत्वमापद्यते । . न-वनी भू-भूध।हिना ४i-ns तनी सिद्धि माटेतमाये જે “નિમિત્તાધીન ઉત્પત્તિ હોવાથી ”—હતુ કહ્યું તે તેમાં-ભૂભૂધરાદિની ઉત્પત્તિ દ્રવ્યદ્વાર એટલે દ્રવ્યરૂપે કહે છે કે પર્યાયરૂપે ? જે દ્રવ્યરૂપે ઉત્પત્તિ કહો તે
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254