Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२. २३ ]
सर्वशत्यसिद्धिः । મીમાંસક તેણે કહેલ અર્થમાં સંવાદ હોવાથી તેનું વચન પ્રમાણભૂત છે.
જૈન તે સંવાદક જ્ઞાન પ્રત્યક્ષ છે કે અપ્રત્યક્ષ? વિગેરે વિકપની પુનઃ આવૃત્તિ કરવાથી ઊડતી અવસ્થા વેલને કઈ રીતે કાપી શકશે ? વળી, જ્ઞાન ઇન્દ્રિયને વિષય નથી માટે ઍન્દ્રિય પ્રત્યક્ષ સકલ પ્રત્યક્ષની વિધિ કે નિષેધમાં બિચારું તન મૂકે છે. અર્થ ન સકલ પ્રયક્ષન વિધિ કે નિષેધમાં અસમર્થ છે. વળી, તમારા મનમાં અભાવનું પ્રત્યક્ષ થતું નથી, અને પ્રત્યક્ષથી અભાવનું જ્ઞાન થતું હોય તે અભાવ પ્રમાણનું તે સર્વસ્વ લુંટાઈ જવાથી તે બિચારું શું કરશે ? તે આ પ્રકારે પ્રત્યક્ષ પ્રમાણ કેવલજ્ઞાનને બાધ કરવામાં સમર્થ નથી.
(प०) सर्वत्रेति सर्वम्भिन क्षेये। सर्वदेति सर्वस्मिन् काले। इदमिति स्वकीयं प्रत्यक्षम् । भवत्येवेति त्वय्येव । तादृशः इति तादृशस्य । कथं वा परगृहेत्यादि गद्ये कथमेतत् त्वया ज्ञातं यदुततत् प्रत्यक्षं सर्वत्र सर्वदा तद्भावं 'बाधते । परचेतोवृत्तोनां भवादृशां दुर्लक्ष्यत्वादेतन्न घटते इत्यर्थः । तेनेति परेण । न खल्बयमिति अयं परकीयः समुल्लापः । नन्वेवं प्रत्यक्षमप्रत्यक्षं वा संवादकं स्यादिति तद्वचसः प्रत्यक्ष संवादकमप्रत्यक्षं वेति योगः ।
(टि. ) नैतत्पक्षद्वयमित्यादि । रूपिद्रव्येति अवधिः । मनोवर्गणेति मनःपर्यायः । तदाधने इति सबलप्रत्यक्षबाधने । न तावत् प्रथममस्येति अनिन्द्रियोद्भवस्य । प्रातिभं त्विति केवलं नास्तीति । अद्य मे महाप्रसादो भवितेत्यादि । एतत् प्रातिभमढं मानसप्रत्यक्ष दृढतरम् । अत्र तदिति प्रत्यक्ष कर्म । तदभावस्येति तस्य सकल प्रत्यक्षस्याभाव इदानीमत्र । इदमिति स्वीकीयं ज्ञानम् । तदभावमिति केवलाभावम् । भवतीति त्वयि । तादृशेत्यादि । तेनेति जैमिनिना । परकीय इति जैमिनिसम्बन्धी। ' अथ तदुपदर्शिते इति तेन जैमिनिनोपदर्शिते । तद्वच इति तस्य जैमिनिमुनेर्वाक्यम् । तथात्वे इति अभावस्य प्रत्यक्षप्रेक्षत्वे परचेतोवृत्तीनां भवादृशां दुर्लक्ष्यत्वाद् इत्यर्थः ।
अप्रत्यक्षमपि प्रत्यक्षाभावमात्रम्. अपरप्रमाणरूपं वा प्रणिगधेत ? आद्यं चेत् , तर्हि निद्राणदशायामम्भस्तम्भकुम्भाम्भोरुहाम्भोधरादिगोचरप्रत्यक्षाभावात् तेषामभावो भवेत् । द्वितीयं चेत् . भावस्वभावम, अभावस्वभावं वा ! भावस्वभावमप्यनुमानं, शाब्दम्, अर्थापत्तिः, उपमानं वा ।
___ अनुमानं चेत् . कस्तत्र धर्मी-सकलप्रत्यक्षम् , पुरुषो वा कश्चित् ! सकलप्रत्यक्षं चत, तत्रोपादीयमानः समस्ती हेतुराश्रयासिद्धतामाश्रयेत् . भवतस्तस्याऽप्रसिद्धेः । पुरुपोऽपि सर्वज्ञः, तदन्यो वा धर्मी व]त ? सर्वज्ञ चेत् , किं सर्वज्ञत्वेन निर्णीतः, पराभ्युपगतो वा : निति चेत् , कथं तत्र तादृक्षप्रत्यक्षप्रतिक्षपः प्रेक्षाकारिणः कर्तुमुचितः, तन्निर्णायकप्रमाणेनैव तद्बाधनात् ?
___ अथ सर्वज्ञःवेन परेरभ्युपगतः पुमान वर्धमानादिर्धर्मी; तर्हि किं तत्र साध्यम् नास्तिवम्, असर्ववित्त्वं वा ? न तावद् नास्तित्वम्, तथाविधपुरुपमात्रसत्तायामुभयोरविवादात् , तथाव्यवहारपारमार्थिकापारमार्थिकत्व एव विप्रतिपत्तेः ।
१ बाधेत मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254