Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
१९२
सर्वज्ञत्वसिद्धिः ।
[२. २३
असर्ववित्त्वं चेत् । कस्तत्र हेतुः-उपलब्धिः, अनुपलब्धिर्वा ? उपलब्धिश्चेत्, अविरुद्धो. पलब्धिः विरुद्धोपलब्धिर्वा ! । अविरुद्धोपलब्धिस्तावद् व्यभिचारिणि, नित्यत्वनिषेधाभिधीयमानप्रमेयत्ववत् । विरुद्धोपलब्धिस्तु किं स्वभावविद्रोपलब्धिः, विरुद्धव्याप्तोपलब्धिः,विरुद्धकार्योपलब्धिः, विरुद्ध कारणोपलब्धिः, विरुद्धसहचरायुपलब्धिर्वा स्यात् ? नाद्या, सर्वज्ञत्वेन साक्षाद् विरुद्धस्य किञ्चिज्ञत्वस्य तत्र प्रसाधकप्रमाणाभावात् । नागेतनविकल्पचतुष्टयमपि घटामटाट्यते । प्रतिपेध्यस्य हि सर्ववित्त्वस्य विरुद्धं किञ्चिज्ज्ञत्वम् । तस्य च व्याप्यं कतिपयार्थसाक्षात्कारित्वम् , कार्य कतिपयार्थप्रज्ञापकत्वम्, कारणमावरणक्षयोपशमः, सहचरादि रागद्वेषादिकम् । न च विवादापेदाने पुंसि तेपामन्यतमस्यापि प्रसाधकं किञ्चित् प्रमाणं तवाऽस्ति, यतस्तदपलब्धीनां सिद्धिः स्यात् ।
वक्तृत्वरूपाविरुद्धकार्योंपलब्धिरस्त्येव तन्निपेधे साधनं साधिष्ठमिति चेत् । ननु कीटग् वक्तृत्वमत्र विवक्षाञ्चक्रे, यत्सर्ववित्त्वविरुद्धस्य कार्य स्यात्- प्रमाणविरुद्धार्थवक्तृत्वम्, तदविरुद्धार्थवक्तृत्वम् . वक्तृत्वमानं वा ! आद्यभिदायाम् , असिद्धं साधनम् , वर्धमानादौ भगवति तथाभूतार्थवक्तृत्वाभावात् । द्वितीयभिदि तु, नेयं विरुद्ध कार्योपलब्धिः, किन्तु कार्योपलब्धिरेव तद्विधिसाधनी, धूमध्वसिद्धिनिबन्धनोपन्यस्तधूमोपलब्धिवत् । तथा च विरुद्धो हेतुः । तृतीयभेदे त्वनेकान्तः, वक्तृत्वमात्रे सर्ववित्त्वकार्यत्वस्याविरोधात् ।
अनुपलब्धिरपि विरुद्धानुपलब्धिः, अविरुद्धानुपलब्धिर्वा ? विरुद्धानुपलब्धिस्तावद् विधिसिद्धावेव साधीयस्तां दधाति, अनेकान्तात्मकं वस्तु एकान्तस्वरूपानुपलब्धेः, इत्यादिवत् । अविरुद्धानुपलब्धिरपि स्वभावनुपलब्धिः, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, सहचराद्यनुपलब्धिर्वाऽभिधीयेत ! स्वभावानुपलब्धिरपि सामान्येन, उपलब्धिलक्षणप्राप्तत्वविशेषणा वा व्याक्रियेत ? पौरस्त्या तावत् , निशाचरादिना व्यभिचारिणी । द्वितीया पुनरसिद्धा, सर्ववित्वस्य स्वभावविप्रकृष्टत्वात् । व्यापकानुपलब्धिप्रभृतयोऽपि विकल्पा अल्पीयांसः, यतः सर्ववित्त्वस्य व्यापकं सकलार्थसाक्षात्कारित्वम् , कार्यमतीन्द्रियवस्तूपदेशः, कारणमखिलावरणविलयः, सहचरादि क्षायिकचारित्रादिकम् । न च तत्र तदनुपलब्धीनां सिद्धौ साधनं किञ्चित् तेऽस्ति, इत्यसिद्धा एवाऽमः ।
अथ सर्वज्ञादन्यः कश्चिद् धर्मी, तर्हि तस्याऽसर्ववित्वे साध्ये सिद्धसाध्यता। तद् नानुमानं तद्बाधकम् ||
અપ્રત્યક્ષને સકલ પ્રત્યક્ષનું બાધક કહો તે અપ્રત્યક્ષ એટલે પ્રત્યક્ષાભાવમાત્ર છે કે અન્ય પ્રમાણુરૂપ અર્થાત પ્રત્યક્ષથી ભિન્ન પ્રમાણરૂપ છે ?
किं साक्षाद् विरु० मु।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254