Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 208
________________ २. २३ ] सर्वज्ञत्वसिद्धिः । અનુપલબ્ધિને સિદ્ધ કરનાર કોઈ પણ પ્રમાણે તમારી પાસે નથી માટે, આ ચારે અનુપલબ્ધિરૂપ હેતુઓ અવવિત્વની સિદ્ધિમાં અસિદ્ધ હવાભાસે છે. અને જે અનુમાનમાં ધમી (પક્ષી તરીકે સર્વજ્ઞથી અન્ય પુરુષને માનો અને તેમાં જે અર્વવિવ સિદ્ધ કરશે તે તે સિદ્ધનું જ સાધન થશે. આ રીતે અનુમાન કલપ્રત્યક્ષ-કેવળજ્ઞાનનું બાધક નથી. (१०) प्रत्यक्षाभावमात्रमिति सपि इदानी न दृश्यते एतावतंब नास्तीति गर्भः । तस्येति सकलप्रत्यक्षस्य । तद्वाधनादिति तादृक्षप्रतिक्षेरयाधनात् ।। तथाव्यवहारेति गद्ये सर्वज्ञत्वस्य यत् पारमार्थिकत्वमपारमार्थिकावं च तत्रैव विप्रतिपत्तेः । । अविरुद्धोपलब्धिस्तावयभिचारिणीति सर्वज्ञत्वेन सइ यदविरुद्धं तस्योपलब्धिः । सा व्यभिचारिणी कार्यप्रसाधिका न भवतीत्यर्थः । यतो नास्त्यत्र शीतं वन्युपलम्भादिति 'तद्विरुद्धोपलब्धिनिपेधं गमयति, न पुनरविरुद्धोपलब्धिरिति यावत् । स्वभावविरुद्धोपलब्धिरिति निषेध्येन सर्ववित्त्वेन सह स्वभाव विरुद्ध किंचिज्ज्ञत्वं तस्योपलब्धिः । विरुद्धव्याप्तोपलब्धिरिति निषेध्येन सह विरुद्धं किंचिज्ज्ञन्यं तेन व्याप्त कतिपयार्थसाक्षात्कारित्वं तस्योपलब्धिः । 'आद्येति स्व. भावविरुद्धोपलब्धिः । तत्रेति वर्द्धमानादी। __ वक्तृत्वरूपेत्यादि गद्ये वक्तृत्वरूपाऽविरुद्ध कार्योपलब्धिस्तनिषेधे सर्ववित्त्वनिषेधे स थिष्ठं साधनमल्यैवेति योगः । सर्ववित्त्वविरुद्धस्येति किञ्चिज्ज्ञत्वस्य ॥ द्वितीयभिदीति प्रमाणाविरुद्धार्थवक्तृत्वपक्षे । किन्तु कार्योपलब्धिरिति । विरुद्धं किञ्चिज्ज्ञत्वम् । तस्य प्रमाणाविरुद्धार्थवक्तृत्वं न कार्य यदुपलभ्येत, अपि तु साध्यस्य सर्वज्ञत्वस्य कार्यमिदं प्रमाणाविरुद्धार्थवक्तृत्वम् तस्योपलब्धिरिति । विरुद्धो हेतुरिति विपरीतसाधनात् । वक्तृत्वमात्रेति वक्तृत्वमात्रं सर्व वित्त्वस्य कार्य भवन्न विध्यते। विरुद्धानुपलब्धिरित्यादि । अस्त्यत्र शीतं वयनुपलब्धेस्तव च निषेधोऽभीष्टः । असिद्धा एवामूरिति स्वभावानुपलब्ध्यादयः । (टि.) तेपामिति स्तम्भकुम्भाम्भोरुहादीनाम् । अनुमानं चेदित्यादि । तत्रेति अनुमाने । तत्रेति सकलप्रत्यक्षे। तस्येति सकल प्रत्यक्षस्य । तदन्य इति तस्मात्सर्वज्ञादन्यो व्यतिरिक्तो मूर्खः कश्चित् । तत्रेति सर्वज्ञे। तादृक्षेति सकलप्रत्यक्ष निरासः । तन्निर्णायकेति सर्वज्ञनिरचायकेन । तहाधनादिति तादृक्षप्रत्यक्षप्रतिक्षेपबाधनात् । तथाव्यवहारेति व्यवहारस्य सर्वज्ञत्वस्य पारमायिकेनेति वयं वमः । परमार्थेन सर्वज्ञोऽस्ति, त्वं मणसि नास्ति सर्वज्ञ इत्यय विवादात्। व्यभिचारिणीति वक्तृत्वपुरुषत्वा. दिभिः । विरुद्ध सहचरादीति । आदिशब्दाद विरुद्धपूर्वचरोपलब्धिः, विरुद्धोत्तरचरो. पलब्धिश्च । नायेत्यादि । तति सर्वज्ञे। तस्य चेति किञ्चिज्ज्ञन्यस्य । विवादापेदाने इति विवादपदाधिरु सर्वज्ञे । तेपामिति कतिपयार्थसाक्षात्कारित्वादीनां रागादीनां च । अन्यतमस्येति एहस्यापि । यत इति साधक प्रमाणात् । तदुपलब्धीनामिति तस्य विरुद्धस्य १ ति च वि' ल । 'ति विरु' मु । २ रिति । अत्र प्रायः सर्वादशेपु साक्षाविरुद्धोपलब्धिरिति हेतुनामास्ति । तद्वयाख्या चाग्रेसनैवेति । नि-मुपञ्जिका । ३ नाद्येति मु क । ४ मात्रेणेति ल। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254