Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 185
________________ १७२ तमसो भावरूपत्वम् । . [ २. २१ તૈયાયિક-તમ તિમિરાદિ શબ્દો આકાભાવના સંકેતરૂપ છે પણ કેવલ અભાવના સંકેતરૂપ નથી. એટલે કે–તમ તિમિરાદિ શબ્દ અભાવ વિશેષ માટે વપરાય છે, પણ અભાવસામાન્ય માટે વપરાતા નથી. તેથી આલેકને અંધકાર' એવો વ્યવહાર-શબ્દપ્રયોગ થતું નથી. સારાંશ એ છે કે અભાવશબ્દ માત્ર સામાન્યભાવને વાચક છે, માટે કોને અભાવ ? એ જિજ્ઞાસા થતાં “ઘડાનો અભાવ એ પ્રયોગ થાય છે. એવી જ રીતે “અંધકાર' શબ્દ માત્ર અભાવને વાચક હોત તે કોને અભાવ? એ જિજ્ઞાસા થતાં આલેકનો” એવો વ્યવહાર થાત. પણ તેમ નથી. કારણ કે અંધકારશદ માત્ર “આલેકાભાવમાં જ સંકેતિત છે. જેન-તમારું તે કથન યુક્તિયુક્ત નથી. કારણ કે-અધકારરૂપ અભાવ પણ જે વિધિરૂપે જણાતું હોય તે પછી અન્ધકારનું ભાવથી વિલક્ષણ સ્વરૂપ બીજું કયું જણવું બાકી રહ્યું, કે જેથી તમારે ઉપરોક્ત હેતુ સિદ્ધ થાય ? (प.) तमोऽपीति कोऽर्थः ? तमोऽपि 'इदं तमः' इति विधिमुखेन प्रत्यक्षेण प्रेक्ष्यते । तस्मान्नाभावस्तमः । अत एवेति प्रतिषेधाभिधायकत्वादेव । सोपपदानामेपां प्रयोगोपपत्तिरिति । अत एव शुद्धशब्दवाच्यत्वाद्वस्तुरूपं तमः । न तथाव्यपदेश इति किन्तु प्रतिषेधमुखेन व्यपदेशः । अन्धकाररूपोऽभावोऽपीति गद्ये एतदेव हि भावलक्षणं यद् विधिभुखेन प्रेक्षणम् । तदानीमिति गद्ये पतस्येति तमसः । कोऽर्थः ? उपहासोऽयम् । यदि हि विधिमुखेन प्रत्ययेन लक्ष्यमाणेऽप्यन्धकारो भाववैलक्षण्येन लक्ष्यत इति त्वयोच्यते तदा किमपरं भावलक्षणं स्यादिति यावत् ।। (टि.) यतः कतम इत्यादि । संख्यावतेति संख्या विद्वज्जनगणनायां प्रथमगणन विद्यते यस्य स संख्यावान् , तेन संख्यावता विद्वज्जनमान्येनेत्युपहासवाक्यम् । अभावेत्यादि । तस्येति तमसः पदार्थस्य वा। ननु नाशेति नाशप्रध्वंसादिप्रत्यया हि अभावस्वभावाः, तथापि घटस्य नाशोऽयं [ इति ] विधिमुखेनापि प्रत्ययप्रतीतिः प्रोज्जम्भेत । कोऽर्थः ? समोपि 'इदं तमः' इति विधिमुखेन प्रत्येक्षेण प्रेक्ष्यते । तस्मान्नाभावस्तमः । एपामिति नाश- . प्रध्वंसादीनाम् । तत्समानार्थतामिति नाशप्रध्वंसादिसाम्यम् । अथालोकेत्यादि । तथेत्यालोकस्य तमः। यदि सामान्येनाभावे तमःशब्दः सङ्केतितः स्यात्तदा घटाद्यभावप्रचुरतया ताबाहुल्यापसारणाय आलोकस्य तम इति प्रोच्येत । अत्र तु न तथा, आलोकाभाव एव सङ्केतितत्वात् तमःशब्दस्य । पतस्येत्यभावस्य । यत इति भाववैलक्षण्येन लक्ष्यमाणत्वात् । अथ भावविलक्षणसामग्रीसमुत्पाद्यत्वं हेतुः । तथाहि-समवाय्यसमवायिनिमित्तकारणकलापव्यापाररूपा भावोत्पादिका सामगी । नैव तमसीयं समर्गस्त । नदशस्तम , यतः किमिदं . समवायिकारणनाम्ना त्वमाम्नासी: ? या कार्य समवेतमुत्पद्यते तदिति चेत् । तदसम्यक, समवायस्य निरन्तरसुहृदोशीपु गौरवाईत्वातः तत्प्रसाधकत्वाभिमतस्य 'इह तन्तुपु पटः' इत्यादिप्रत्ययस्याग्रसिद्धेः, 'पटे तन्तवः' इत्यादिरूपस्याऽस्याऽऽबालगोपालं प्रतीतत्वात् । सिद्धौ वा 'इह भूतले घटाभावः' इत्यभावप्रत्ययेन व्यभिचारात् । संबन्धमा त्रपूर्वताप्रसाधने सिद्धसाधनात्, अवि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254