Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२. २१] छायायाः भावरूपत्वम्
१८७ આ પ્રમાણે અધકારને અભાવરૂપે સ્વીકાર આડેય વિકપોથી ઘટના ન હોવાથી તેને અનુમાનથી અભાવરૂપે સ્વીકાર પણ સિદ્ધ નથી.
(प०) प्रागभाव इति । यथा मृत्पिण्डो घटस्य प्रागभावः । घटे समुत्पन्ने सति घटस्य प्रागभावलक्षणो मृपिण्डी निवर्तते । एवं आलोके उत्पन्ने सति प्रागभावलक्षणं तमो निवर्तते । निवर्त्यमानत्वादिति । आलोकस्य प्रबंमाभावस्तमो न भवति, निवर्त्यमानत्वात् , प्रागभाववत । यथा प्रागभावो निवर्त्यम नस्यात् प्रसाभावो न भवति, निवय॑मानः 'पटादिनेति ज्ञेयम् ।
तस्येति आलोकस्य ।।
(टि.) न तावदित्यादि । तस्येति तमसः । नाप्यनेकस्येति अनेकस्यालोकस्य प्रागभावस्तम इति पाश्चात्येन सम्बन्धः । तदा तदभावादिति रात्रौ सूर्याभावात् ।
यदि चेदमित्यादि । इदमिति तमः । प्रागभावेति "क्षीरे दध्यादि यन्नारित प्रागभावः स उच्यते" [माली, अभा] अस्येति तमसः । प्रागभावो ह्यनादिः सान्तथ । नाप्यालोकस्येति "नास्तिता पयसो दन्नि प्रध्वंसाभाव रक्षणम्।" [मील्लो अभा०३] निवर्त्य मानत्वादिति आलोकेनेति शेषः। यद्य लोकस्य प्रध्वंसाभाव एव तमः तदाऽऽलोकनिवत्यै न स्यात्. तत्पूर्वमसत्त्वात् । अत्रापि प्रागभावप्रसङ्गात् । तस्येति आलोकस्य । “गवि योऽश्वाद्यभावस्तु सोऽन्योन्याभाव उच्यते ॥" [मोश्लो० अभा.:] । नाप्यालोकस्येति तमसः ।
शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवजिताः । शशङ्गादिरूपेण सोयन्ताभाव उच्यते ||१||" [मीलो. अभा० ४]
तमो न दृश्येत । [दृश्यमानस्येत्यर्थः (दृश्यमानो न स्यादित्यर्थः ) । तमसः प्रागभावो ह्यनादिः सान्तश्वः आलोकेनेति शेषः । आलोकस्य यथा प्रागभावो निवर्त्य मानत्वात्प्रध्वंसाभावो न स्यात् (१)। योऽयन्ताभावो भवति स कदाचिन्न निवर्तते ।]
१५ एतत् सकलमपि प्रायेण छायायामपि समानमिति यथासंभवं योज्यम् । विशेषत चैतदव्यताप्रसिद्धिः परिपाटिप्राप्तस्याद्वादरत्नाकरादवधारणीया ।
___ यत्पुनरवाचि-तमसि सञ्चरतः पुंसः प्रतिबन्धः स्यात् इत्यादि, तदखिलमालोकेऽपि समानमिति स एव प्रतिविधास्यति, इति किमतिप्रयत्नेन तत्रास्माकम् ? इति सिद्धे तमश्छाये द्रव्ये ॥२१॥
- S૫ અધકારને લગતી ઉપરોક્ત સમસ્ત ચર્ચા પ્રાયઃ કરીને છાયામાં પણ સમાન જ છે. તે યથાસંભવ બુદ્ધિમાનોએ તેની ઘટના કરી લેવી. વળી, વિશેષતઃ છાયામાં દ્રવ્યતાની પ્રસિદ્ધિ પરંપરાથી પ્રાપ્ત સ્યાદ્વાદરત્નાકરમાંથી સમજી લેવી नय.
વળી, “અધકારને દ્રવ્ય માનીએ તો તેમાં સંચરનાર પુરુષને પ્રતિબન્ધ થાય – વિગેરે જે કહ્યું તે સઘળુંયે પ્રકાશમાં પણ સમાન જ છે, માટે તેનું નિરાકરણ વાદી પોતે જ કરી લેશે. તેને માટે અમારે નિરર્થક મહેનત કરવાની જરૂર નથી. આ પ્રકારે અંધકાર અને છાયા બને દ્રવ્યરૂપે સિદ્ધ થયાં. ૨૧
१ पादियः- मु । अत्रालोकः पटादिना निवर्त्यमानः-इति संबन्धः । २ दृश्यते मु । ३ कोष्ठकान्तर्गतः पाठी मुद्रित एव ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254