Book Title: Ratnakaravatarika
Author(s): Dalsukh Malvania
Publisher: L D Indology Ahmedabad
View full book text
________________
२. ५.]
चाक्षुषाप्राप्यकारित्व विचारः ।
१४९
व्यावृत्तीत्यादि । सेति प्रतिबन्धप्रसिद्धिः । तावकानुमाने आस्माकीने च समाना उभयोविशेषाभावात् । ५३॥ सकलङ्कमिति सन्दिग्धानेकान्तिकस्य दषितम् ।।५।।
किञ्चाऽत्र संसूचितमादिदाब्दात वृने पुरधारिणि कारकत्वम् । यत् प्राप्यकारिखसमर्थनाय नंत्रस्य तत् काणगञ्जनाभम् ।।५।। यस्मादिदं मन्त्रजपोपसर्पत्प्रोदामरामाव्यभिचारदोपात् । उत्तालवेताल कराटकेलीकलङ्कितश्रीकमिवाऽवभाति ।।५६।। 4जी, सायद हन्द्रियाहि३५ पाथी' मा प्रभाग ચલમાં કાચકારિવની સિદ્ધિ માટે કહેલ હેતુમાં આદિ શબ્દથી કારકત્વ' રૂપ હેતુનું સૂચન કર્યું છે પણ તે કાણી આંખને આજવાની જેમ વ્યર્થ છે. પ૫.
કારણ કે આ કારકત્વ હેતુમાં મન્નાપથી નજીક આવતી ઉદ્ધતા સ્ત્રીથી વ્યભિચાર છે, માટે તે ઉત્કટ મર્દોન્મત્ત તાલની ભયંકર ક્રીડાથી કલંક્તિ થયેલી ભાવાળા જણાય છે. પ૬.
(प०) पुरश्चारिणीति चक्षुः प्राप्ये यस्मिन् ।।५५॥
(टि.) कारकत्वमिति यत्कारकं तत्प्राप्यकारीति व्याप्तिः ॥५५॥ यस्मादिदमिति यस्मादिति कारणात् । इदमिति कारकत्वम् । मन्त्रः [भ]प्राप्य कारो, रामाद्याकर्षणकारकत्वात् । अत एवान कान्तिकोऽयं हेतुः ।।५६।।
तथाहिकनकनिकपस्निग्धां मुग्धां मुहुर्मधुरस्मितां
__चटुलकुटिलभ्रविभ्रान्ति कटाक्षपटुच्छटाम् । त्रिजगति गतां कश्चिद् मन्त्री समानयति क्षणात्
तमणरमणीमाराद मन्त्रान् मनोभुवि संस्मरन ॥५७।। कश्चिदत्र गदति स्म यत् पुनमन्त्रमन्त्रणगवी समानयेत् । युक्तमेव मदिंरक्षणादिकं तेन नाऽभिहितदृपणोदयः ।।५८।। मन्त्रस्य साक्षाद घटना नियादिना परम्परातो यदि वा निगद्यते । साक्षात् न तावद यदयं विहायसो ध्वनिस्वरूपस्तव संमतो गुणः ।।५९।। ततोऽस्य तेनैव समं समस्ति संसक्तिवातो न तु परमलाक्ष्या ।
अथाऽक्षरालम्बनवेदनं स्याद मन्त्रस्तथाऽप्यस्त्वियमात्मनैव ॥६०॥ તે આ પ્રમાણે-મનમાં મંત્રનો જપ કરનાર કોઈ માંત્રિક પુરુષ ત્રણ જગતમાં કઈ પણ સ્થળે રહેલી, સુવર્ણની કસોટી સમાન સ્નિગ્ધ, ભેળી. વારંવાર મધુર હાસ્ય કરતી, ચપલ અને વર્કબુકુટિના વિલાસવાળી કટાક્ષની સુંદર છટાવાળી સ્ત્રીને દૂરથી. પણ ક્ષણવારમાં ખેંચી લાવે છે. અહિં મંત્રમાં '२४१' तो छ, ५९५ प्राप्यरित नथी. माटे २मा तु व्यनियारी छे. ५७.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254