Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 36
________________ कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । ॥प्रथमः सर्गः॥ ॥ ॐ नमः सरस्वत्यै ॥ श्री जगत्कर्त्रे नमः ॥ जगत्कर्ता विजयते करुणावरुणालयः । राजरूपेण रमते यः प्रजानुग्रहेच्छया ॥१॥ राजन्यचूडामणिमत्युदारमाशास्महे श्रीमहमदसाहिम । कलानिधेर्यस्य पदं श्रयेते सरस्वती श्रीश्च समानमेव ॥२॥ एतच्चरित्रे क्व लभेत. पारं पदे पदे हन्त मतिः स्खलन्ती । उदारकीर्त्तर्महमूदसाहेस्तावद्गुणानेव गुरूकरोमि ॥ ३॥ अमुष्य राज्ञां परमेश्वरस्य पूजोपहाराय मयोपनीतः । कवित्वपुष्पाञ्जलिरेष रम्यः सन्तस्तदामोदभरं भजन्तु ॥४॥ उत्कर्षमालक्ष्य सदैव लक्ष्म्याः सौभाग्यलाभान्महमूदसाहेः । उत्सङ्गमुत्सृज्य पितामहस्य सरस्वती मावलयं प्रपन्ना ॥ ५ ॥ प्रष्टुं क्वचित् केलि [पृ० १B] परां तनूजां चतुर्भुजस्येव दिशश्चतस्रः । विधैनिदेशात् प्रथमो दिगीशः सहस्रमक्ष्णामदिशत् पृथिव्याम् ॥ ६॥ क्षणादथ क्षोणितलं विगाह्य मधुव्रतानामिव पङक्तिरक्ष्णाम् । पौरन्दरी श्रीमहमूदसाहेः पद्माकरे राजपुरेऽवतीर्णा ॥ ७ ॥ वीथीषु वीथीषु च राजधान्यां द्वारे नरेन्द्रस्य च मन्दिरेषु । श्रेणी सुरेन्द्रस्य दृशां व्यराजद् व्यालम्बिता वन्दनमालिकेव ॥ ८ ॥ दिवस्पतेनॆत्रसहस्रमाला दीपावलिश्रीभवने भ्रमन्ती। आरात्रिकं संसदि कुर्खतीव प्राप्ता मुदा श्रीमहमूदसाहेः ॥९॥ सवृत्तिस्थपदक्रमा परिलसत्तर्कानुमेयोदरा __ मीमांसाद्वयसुन्दरस्तनभरा तत्त्वार्थवादानना । वाग्देवी वरनव्यकाव्यरचनाशृङ्गारिणी प्रेक्षिता [पु०२A] सुत्राम्णा महमूदसाहनृपतेविद्वत्सभामाश्रिता ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80