Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 57
________________ कवि-उदयराजविरचितं राजविनोद महाकाव्यम् । प्रयागदासस्य तनूद्भवेन श्रीरामदासेन कृ [पृ० २८ A] ताभियोगः । व्यधत्त काव्यं महमूदसाहेः सदोदयायोदयराजनाम्ना ॥ ४१ ॥ [ लोकाः सप्त ? ] विभान्ति यावदनघा यावच्च सप्तर्षयो यावद्दीप्यति सप्तसप्तिरमलो यावच्च सप्तार्णवाः । यावत्सप्तुधराधरा पुनरिमाः पुर्यश्च सप्तोत्तमाः काव्यं श्रीमहमूदसाहनृपतेस्तावज्जनैर्गीयताम् ।।४२।। श्रीमान् साहिमुदप्फरस्समज नि श्रीगुर्ज्जरक्ष्मापति स्तस्मात् साहिमहम्मदस्समभवत् साहिस्ततोऽहम्मदः । जात साहिमहम्मदोऽस्य तनुजो गायासदनाख्या ख्यातः श्रीमहमूदसा हिनृपतिर्जीयात् तदीयात्मजः ॥४३॥ ॥ इति श्रीमहाराजाधिराज-जरबक्सपातसाह श्रीमहमूदसुरत्राणचरित्र राजविनोदे श्रीमदुदयराजविरचिते महाकाव्ये विजयलक्ष्मीलाभो नाम सप्तमः सर्गः ॥ २२] वितरति सतां प्रसन्नः सहस्रमयुतं च लक्षमथ कोटिम् । महमूदसाहनृपतिः पूरयति प्रार्थनामेकः || १ || Jain Education International श्रीरामेणात्मजपठनार्थमिदं पुस्तकमलेषि ॥ [ पृ० २८ B ] For Private & Personal Use Only [ ७.४३ www.jainelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80