Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 56
________________ कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । त्यक्त्वा लण्टितदे पृ० २६ B]शकोशविषयो द्राग् दुर्गमानग्रहं राजन् जीवितमात्रलाभमधुना काँक्षन्त्यसौ मालवः ॥२९॥ याः शीर्णोपवनेषु दग्धनगरेष्वालोक्य वीचिभमाद् देशेषु द्विषतां हठेन हरिणा धावन्ति तृष्णालवः । न ह्येता मृगतृष्णिका नृप भवत्तीव्रप्रतापानल प्लुष्टस्य द्युमणेनिमज्जनकृते तोयाशयाः सम्भृताः ॥३०॥ भग्नानां समराङ्गणे बलवता वीर त्वया वैरिणां यद् ग्रामेषु पुरेषु याचकजना देशेषु च स्थापिताः ।। एतत्ते महमूदसाह चरितं लोकोत्तरं सर्वतः ___ कीर्तिस्तम्भमिषादुदञ्चितभुजा व्याख्याति पृथ्वी स्वयम् ॥३१॥ असमसमरकेलीसङ्गमायासभाजां क्षितिप तव भटानां भग्ननानारिपूणाम् । मलयमरुदिदानी वन्दनामोदवाही प्रियसुहृदिव'मृनात्यङ्गमालिङग्य खेदम्॥३२॥[पृ०२७A] स्फुरति विरहभाजां दुःसहोऽयं वसन्तस्तरुणजनमनङ्गो बाणलक्षीकरोति । इति हि परभृतानां वाक्कुहूकारगर्भा त्वरयति नृप पान्थान् प्रेयसीसङ्गमार्थम् ।।३३।। कनकशिखरवद्भिर्मञ्जरीपुजिताम्रर्नवकिशलयसङ्गाकृष्टकौशेयशोभैः ।। प्रतिदिशमुपचिन्वन् गूजरक्ष्मापलक्ष्मी रचयति सहकारस्तोरणानीव चैत्रः ॥३४॥ धनतरमकरन्दैः स्नापिता पल्लवीधैः कलितललितवासाः प्रोल्लसद्दिङमुखश्रीः । स्फुटकुसुमपरागैः सान्द्रकाश्मीररागर्नु प नवक्रतुलक्ष्म्यालङ्कृता गूर्जरक्ष्मा ॥३५॥ अपि बहुतरदूरादुत्सवं लोचनानां वरणशिखररूढ़े: केतनैर्वर्द्धयन्ती । नृपतुरगरयेग प्रापितासन्नदेशा जनयति मुदमुद्यततोरणा राजधानी॥३६॥ पृ०२७ B] एनां प्रविश्य नगरी परमद्धिपूर्णा द्वारावतीमिवं रमारमणः प्रकामम् । नानाविधान्यधिवसन् मणिमन्दिराणि राजन् रमस्व तरुणीभिरुदारमूर्ते ॥३७॥ सम्भाविता करपरिग्रहणेन सम्यक् सौभाग्यमेतु भवता नृप रत्नगर्भा । श्रीपातसाहमहमूद पितेव पुत्रान् प्रेम्णाधिकेन परिपालय भृत्यलोकान् ॥३८॥ एवं विधानि वचनानि कवीश्वराणां कर्णामृतानि कलयन् नृपचक्रवर्ती । सौवर्णवृष्टिभिरधःकृतकर्णकीर्ती राज्यश्रियाभिमतया रमते प्रकामम् ॥३९॥ श्रीसङ्गमेऽपि सुविवेकपुरस्कृतायाः कीर्तिप्रशस्तिकरणादनृणीभवन्त्याः । आज्ञावशेन वचसामधिदेवतायाः काव्यं मया विरचितं महमूदसाहेः ॥४०॥ (१) मदात्यंग० इति प्र. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80