________________
|| 7: 11
महमूद (बेगड़ा) का दोहाद का शिलालेख
(वि० सं० १५४५, शक सं० १४१० )
श्री कास्मीरवासिनीं देवीं नत्वा साहि' मुदा [फ] रस्यादौ वंशं जगति विशु [] च पातसाहीनां (नाम् ) ॥ १ ॥ आदौ श्री [I] र्जरेशो नृपकुलतिलक [:] प्राप्त पुण्यै ] कदेश [:] श्रीमान् शौर्यादिसारैर्नृपकुलमखिलं यो विजित्याधि [] स्थौ । पश्चात् श्री तोस्मिन् प्र [ ] रगुण - रकीत्तिर्यशरवी
मानी भूपालमौलिर्वरमुकुटमणिर्वी विरूपातम् [र्त्तिः] ॥ २ ॥ श्रीनन् वीरोऽभवत् शाहिमुदाफरनृपप्रभुः ।
तत्पुत्रो वीरवि [ख्या ] महम्मद महीपतिः ॥ ३ ॥
तस्यान्वये
प्रसूतः प्रतापसंतापितमालवेशः । वीरः सदा श्रीमदहम्मदेन्द्रो राजा महीमंडलमंडनाय ॥ ४ ॥ यः सर्वधर्म्मार्थविचारसार सर्वज्ञ [ शुद्धो नृप] वंशजातः ।
जित्वा महीं मालवकाधिपस्य जग्राह तद्देश 'धनं च पश्चात् ॥ ५ ॥ तस्मात्पुनर्भूमिपतिः प्रधानवीर [:] सदा साहमहम्मदो ऽभूत् । दाता जगज्जीवनजातकीर्ति [र्यस्य प्रभावो] विदितः पृथिव्याम् || ६ || साहश्री महमूदवीरनृपतिः श्रीग्यास [दीन ] प्रभो
उदारचरितो जातोन्वये वीर्यवान् ।
विख्यातः यो राज्याधि [क] कर्णं विक्रमभूपतिं च जितवान् शास्त्रार्थसारे गुरुम् ॥ ७ ॥ राज्यं प्राप्य निजं प्रसन्न [ वद]नो दातातिवी [र्या] न्वितः पश्चाद ( ६ ) क्षिणदिपति स्वनगरे सं
- १२ जित्वा रिपुम् ।
VV
Jain Education International
15
--
V
90
पपदवी घदामेन १० वै
——
(१) यह अक्षर अब बहुत हल्कासा दिखाई पड़ता है । इसके पहले सम्भवत: 'स्वस्ति' शब्द होगा । (२) काश्मीर होना चाहिए । ( ३ ) शुद्ध शब्द 'शाहि' है । आगे तीसरे श्लोक में शाहि लिखा है । ( ४ ) सम्भवत: यहां 'वक्ष्ये' पद है । (५) अब इस अक्षर की 'ऊ' की मात्रा ही दिखाई देती है । (६) पाठ संदिग्ध है । (७) रेफ़ यहां णि पर दिया गया है। (८) 'तद्वरमधनं च' ऐसा 'होना चाहिये । (९) 'स्वगुणैर्' (?) (१०) 'दानेन' होना चाहिए। ( ११ ) यहां स पर अनुस्वार दिया गया है जो अनावश्यक है । ( १२ ) सम्भवतः 'सङ्ख्ये च' ऐसा पाठ हो ।
For Private & Personal Use Only
www.jainelibrary.org