Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 55
________________ २०] कवि उदयराजविरचितं राजविनोदमहाकाव्यम् । . [७.२८ यत्र त्वद्भयतो व्रजन्ति रिपवो वीर प्रतापः स्फुटं ___तत्रैव प्रकटीभवन् हठवशान् मन्येऽग्रतो धावति ॥१९|| त्वद्विद्वेषिपुरेषु दाबहुतभुगज्वालावली जृम्भते ____ लुम्पन्ति क्षितिमम्बरं हयखुरैरुद्ध लिता धूलयः । हेलाखेलकुतूहलादिव भटाः कुर्वन्ति कोलाहलं स्वक्षतजौघरागसलिलैनश्यन्ति ते शात्रवा : ॥२०॥ आविद्धाः परित: शिलीमुखशत रक्तप्रसूनोगिर श्शाखाखण्डभृतः परिच्छदभरैर्दूरान्तरे वज्जिताः । . लक्ष्यन्ते न वनान्तरे त्वदरयो राजेन्द्र सेनाचरै स्तुल्याकारतया वसन्तसमये लीनाः पलाशद्रुमैः ॥२१॥ किमपि विरमदानोंद्रेकाः सरस्स्ववगाहनः शिशिरसमयप्रान्ते राजेन्द्र भद्रगजास्तव । कमलवनिकास्त्य[पृ० २५ B]क्त्वा सद्यः कटेषु निपातिना मिह मधुलिहां झडकारौधर्वहन्ति मदं मुहुः ॥२२॥ अतिबलतया निर्मथ्नन्तो द्विषां युधि यूथपान् विविधनगरीसौधाट्टालप्रपातसमुद्यताः । उपवनतरुश्रेणीरुच्चविचूर्णयितुं क्षमास्तव कथमिमे राजन् मत्ता नदन्ति न दन्तिनः ॥२३॥ रिपुजनपदाक्रान्तौ धारां समुत्पतनक्रियां प्रतिगजघटाकुम्भद्वन्द्वप्रहारविधौ पुनः । धरणिवलयं जेतुं राजन् परिक्रमणे दिशां कटकसुभट रध्याप्यन्ते यास्तव मण्डलीम ॥२४॥ असमसमरक्रीडावेशान्मुहुविजितश्रमाः पवनरयमप्युच्चरेते नितितुमुद्धताः । . नृप तव हयाः क्षोणावातैरुदनखुराञ्चलैविजयकमलामाशंसन्ति त्वदीयकरे स्थिताम् ॥२५॥ न दक्षिणनृपः क्षणं भजति मेदपाटो मुदं न विन्दति न माद्यति स्वहृदये स ढिल्लीपतिः । धराधर तवाधुना समरचण्डिमव्याहतः करोति न च डम्बरं स खलु गौडचूडामणिः ॥२६॥ अखण्डि रणचण्डिमा झटिति मण्डपक्ष्मापतेरलुण्टि पुटभेदनं खलु गरिष्टमाष्टाभिधम् । अबन्धि गजबन्धिराडवधि दुर्धरो विन्ध्यराडमाथि मथुराधिपो नृप भवटैरुद्भटः ॥२७॥ वङ्गाः के क इमे त्रिलिङ्गसुभटाः केऽमी महाराष्ट्रजा: के वा मालव-मेदपाटकुनृपाः कर्णाटकीटाश्च क । वीर श्रीमहमूदसाहनृपते त्वज्जैवयात्रोत्सवे निःसाणध्वनिधौङकृतैरपि चमत्कुटुंद्दिशामीश्वराः ॥२८॥ सेवन्ते चरणौ शकक्षितिभुजो दत्ते च गौडेश्वरः कन्यारत्नमखण्डदण्डमपरे कर्णाट-लाटादयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80