Book Title: Rajvinod Mahakavyam
Author(s): Udayraj Mahakavi, Gopalnarayan Bahura
Publisher: Rajasthan Puratattvanveshan Mandir

View full book text
Previous | Next

Page 53
________________ १८ ] कवि-उदयराजविरचितं राजविनोदमहाकाव्यम् । ॥ सप्तमः सर्गः ॥ प्रकामं सुश्रूष सति चरितमस्य श्रुतिसुखं नृपं स्वेनांशेन श्रवति सुरेन्द्रे प्रभवता । दधाना सान्निध्यं सदसि महमूदक्षितिपतेः कवीनां वाग्गुम्फैर्मुदमुदवहत् सा भगवती ॥ १ ॥ एका सैन्यपरम्परा तव पुरो विन्ध्यं विलङघ्यापरा प्रालेयाद्रितटीरतीत्य झटिति प्राचीं दिशं गाहते । वीर श्रीमहमूदसाहनृपते धावन्ति सार्द्ध मृगे स्तन्मध्ये परिपन्थिनो निपतिताः स्थातुं न यातुं क्षमाः ॥ २॥ दिक्चक्रबन्धपरपत्तिपरम्पराणां पृष्ठानुयातगजवाजिरथव्रजानाम् । मध्ये पुरःसरभस्तव मृग्यमाणा भ्राम्यन्ति हन्त हरिणैस्सह वैरिणोऽपि ॥ ३॥ त्रस्यन्ति यान्ति परिवृत्य विलोकयन्ति सङ्घीभवन्ति च विघटघ दिशो व्रजन्ति । मृग्यश्च वीररिपुराजमृगीदृशश्च चेष्टां समां दधति चापभृतः पुरस्ते ||४|| [ ७.११ पृष्ठे भ[पृ० २३ A ] त्रयवशाद् सिवः स्वनारीराक्रोशिनीः पथि विहाय पलायमानाः । वीर त्वदीयकटकेन पुरो निरुद्धास्तास्वेव निस्त्रपतया पुनरापतन्ति ॥ ५ ॥ प्राणांस्तृणानि गणयन्ति रणे शूरा लोकापवादमिति लाघवदं त्यजन्ति । रुष्टे नृप त्वयि परैर्वदनेऽप्पितानि प्राणावनात् खलु गुरूणि कृतान्यरीणाम् ||६|| विख्यातवीरवरदर्पं हरप्रचण्डदोद्दण्डकुण्डलितदुर्द्धरचापदण्डः । आखण्डलत्वमखिलक्षितिमण्डलस्य सिंहं निहंसि सरुषं पुरुषैक सिंहः ॥७॥ Jain Education International मुक्ताफलैरविरलत्वदसिप्रहारैः कुम्भस्थलात् प्रतिगजस्य समुच्छलद्भिः । हृष्टातिपोरा भरात् तव वीरबाह्वोर्वर्द्धापिनं प्रकुरुतेऽभिमुखी जयश्रीः ||८|| प्रतिनृपगजसिंहंत्रास जाग्रद्रयाणां जनयति हरिणा [पृ० २३B] नां श्रेणिराश्चर्यमेषा | क्षितिगतिमपहाय त्वच्छरैः पार्श्व लग्नैरुपहितनवपक्षे वान्तरिक्षे चरन्ती ॥९॥ हयखुरहतभूमीरेसं छिन्नभानौ नभसि धृतपयोदभ्रान्तयोऽमी मयूराः । ध्वनिभिरतिगभी रैस्त्वद्यशोदुन्दुभीनां नृपवर तरुखण्डे तन्वते ताण्डवानि ॥ १०॥ चलदचलनिभानां व्यूहभाजामिभानां प्रकटयति समन्तात् कुम्भसिन्दूरपूरः । अभिनवदिनभर्तुस्त्वत्प्रतापस्य वीर प्रसरदुदयसन्ध्याराग सौभाग्यलक्ष्मीम् ॥ ११॥ त्वत्सेनातुरगावली खुरपुटै रुद्धूलिताभिध्रुवं धूलीभिः स्थलतां गताः पथि भृशं लुप्ता न नद्यः कति । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80